________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], -------------------------- --------------------- मूलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
zaesea
राशिरेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जाते द्वे शते अष्टचत्वारिंशदधिके २४८ ताभ्यां मध्यो राशिरेककरूपो 51 | गुण्यते जाते ते एव द्वे शते अपचत्वारिंशदधिके २४८ तयोराधन राशिना चतुष्करूपेण भागहरणं लब्धा द्वापष्टिः
६२, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह-एतेसि ण'हा मित्यादि, एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं-वक्ष्यमाणा संग्रहणीगाथा, तद्यथा-'जोगो देवय तारग्ग'
इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनार्थ पुनरुपन्यासस्तेन न पुनरुक्तिर्भावनीयेति, यत्तु पूर्वमुद्देशसमये सन्निपातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारं तद्विचित्रत्वात् सूत्रकाराणां प्रवृत्तेः, पूर्णिमामावास्याद्वारे सन्निपात
द्वारमन्तीवितं छायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् । अथास्मिन्नेचा-11 18धिकारे पोडशभिद्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाह
हिदि ससिपरिवारो मन्दरध्वाधा तहेव लोगते । धरणितलाओं अवाधा अंतो बाहिं च उद्धमुहे ॥ १॥ संठाणं च पमाणं वहति सीहगई इद्धिमन्ता य । सारंतरऽग्गमहिसी तुद्धिा पहु ठिई अ अप्पचहू ॥२॥ अस्थि णं भन्ते ! चंदिमसूरिमाणं हिडिपि तारारूवा अणुपि तुलावि समेवि तारारूवा अणुपि तुल्लावि उपिपि तारारुवा अणुपि तुलावि, हता!
गोव उच्चारेभवं, से केणतुणं भन्ते ! एवं धुषह-अस्थि गं० जहा जहा णं तेसिं देवाणं तवनियमभचेराणि ऊसिआई भवसि तहा वहा ण तेसिणं देवाण एवं पण्णायए तंजहा-अणुते वा तुलत्ते वा, जहा जहा गं तेसि देवाणं तवनियममंभराणि णो कसिआइ भवंति सहा तहा
स्कटलर
~287