________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [१६२] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बुद्वीपशान्तिचन्द्री या वृचिः
॥५२०॥
अन्यतिक्रान्तानि अष्टमं चायनमुत्तरायणं उत्तरायणे च पदचतुष्टयेरूपाद् ध्रुवराशेर्हानिर्वतव्या तत एकं पदं सप्तांगुलानि त्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात् पात्यते, शेषं तिष्ठति द्वे पदे चरवा गुलानि चत्वारो यवाः एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः, एतावती युगे आदित आरभ्य सप्तनवतितमे |पर्वणि पञ्चम्यां तिथी पौरुषीति, एवं सर्वत्र भावनीयं । सम्प्रति पौरुषी परिमाणतोऽयनगत परिमाणज्ञापनार्थमियं करणगाथा- 'बुड्डी वे' त्यादि, पौरुष्यां यावती वृद्धिर्हानिर्वा दृष्टा ततः सकाशादिवसगतेन प्रवर्त्तमानेन च त्रैराशिककरणानुसारेण यलब्धं तत् अयनगतं - अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थः, भावना वियम्-तत्र दक्षि णायने पदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धी दृष्टानि, ततः कोऽपि पृच्छति किं गतं दक्षिणायनस्य १, अत्र त्रैराशि| ककर्मावतारो - यदि चतुर्भिरकुलस्य एकत्रिंशद्धा गैरेका तिथिर्लभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे ?, राशित्रयस्थापना- १ । ११४ अत्रान्त्यो राशिरंगुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विंशत्यधिकं १२४ शतं | तेन मध्यो राशिर्गुण्यते जातं तदेव चतुर्विंशत्यधिकं शतं १२४ तस्य चतुष्करूपेणादिराशिना भागो हियते लब्धा एकत्रिंशतिथयः आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे पदचतुटयादङ्गलाष्टकहीनं पौरुष्यामुपलभ्य कोऽपि पृच्छति किं गतमुत्तरायणस्य ?, अत्रापि त्रैराशिक - यदि चतुर्भिरंगुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरंगुलैहींनैः कति तिथयो लभ्यन्ते ?, राशित्रयस्थापना है। शट । अत्रान्त्यो
For P&Pase Cnly
~286~
७वक्षस्कारे
माससमापकनक्षत्र
इन्दं स्.
१६२
॥५२०॥