________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मुलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
|| ५९५ तेषामेकत्रिंशता भागहरणे लब्धाः एकोनविंशतिः, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशांगुलानि पाद इत्येकोनविंशतेः॥॥ द्वादशभिः, पदं लब्धं, शेषाणि तिष्ठन्ति सप्तांगुलानि, पष्ठं चायनमुत्तरायणं तद् गतं सप्तमं तु दक्षिणायनं वर्तते, ISI ततः पदमेकं सप्त चांगुलानि पदद्वयप्रमाणे ध्रुवराशी प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्त एक-18 त्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा अंगुले इति ते सप्ताष्टभिर्गुण्यन्ते जातानि पट्पञ्चाशत् | ५६ तथा एकत्रिंशता भागे हते लब्ध एको यवः शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः, आगतं पश्चाशीतितमे पर्वणि पक्षम्यां त्रीणि पदानि सप्तांगुलानि एको यवः एकस्य च ययस्य पञ्चविंशतिरेकत्रिंशद्धागा इत्येतावती || पौरुपीति, तथा अपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी ?, तत्र पण्णवतिधियते, | तस्याश्चाधस्तात्पच, पण्णवतिश्च पञ्चदशभिर्गुण्यते जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४० तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि चतुर्दश शतानि पश्चचत्वारिंशदधिकानि १४४५, तेषां पडशीत्यधिकेन शतेन भागो,
हियते लब्धानि सप्त अयनानि शेषं तिष्ठति त्रिचत्वारिंशदधिकं शतं १४३ तश्चतुर्भिर्गुण्यते जातानि पञ्च शतानि द्विस॥ सत्यधिकानि ५७२ तेषामेकत्रिंशता भागो हियते लब्धान्यष्टादशांगुलानि १८ तेषां मध्ये द्वादशभिरंगुलैः पदमिति
लब्धमेकं पदं षट् अंगुलानि उपरि चांशा उद्धरिताश्चतुर्दश १४ ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं द्वादशोत्तरं शतं 8 K११२ तस्यैकत्रिंशता भागे हृते लब्धासयो यवाः शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशदागा, सप्त चायना-1
SeeR6EGEGErector
389
~285