________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
मण्डले वर्तमाने सूर्ये, ततो यत् प्रकाश्य वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम्-वृत्तस्य IS वृत्तया इत्यादि, एतदेवाह-स्वकायमनुरङ्गिन्या' खस्य-वकीयस्य छायानिवन्धनस्थ वस्तुनः कायः-शरीरं स्वकायस्त18 मनुरज्यते-अनुकार विदधातीत्येवंशीला अनुरङ्गिनी 'द्विषड्ग्रहे'त्यादिना' (श्रीसिद्ध५-२-४० युजरञ्जद्विप०) घिनप्र
त्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, एतदुक्तं भवति-आषाढस्य प्रथमादहोरात्रादारभ्य। 1 प्रतिदिवसमन्यान्यमण्डलसङ्कान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भा
गेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति, शेषं सुगम, इदं च पौरुषीप्रमाणं व्यवहारत उक्तं, निश्चयतः साडैत्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषीप्रमाणप्रतिपादनार्थमिमाः पूर्वा|चार्यप्रसिद्धाः करणगाथा:-'पये पण्णरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्ते जं लद्धं तं विआ-18 णाहि ॥१॥जह होइ विसमलद्धं दक्षिणमयणं ठविज नायचं । अह हवइ समं लद्धं नायब उत्तरं अयणं ॥२॥ अयणगए तिहिरासी चउरगुणे पबपायभइयंमि । जं लद्धमंगुलाणि य खयवुड्डी पोरिसीए उ ॥३॥ दक्षिणवुही दुपया अंगुलाणं तु होइ नायबा । उत्तरअयणे हाणी कायबा चउहि पायाहिं ॥४॥ सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ। चत्तारि अंगुलाई मासेणं वद्धए तत्तो॥५॥इकत्तीसइभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुद्धी जाव य चत्तारि उ पयाई॥६॥ उत्तरअयणे हाणी चरहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए
etstatisticateeccentre
~281