________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मूलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू- सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट वक्षस्कार चांगुलानि पौरुषी भवतीति, अथ द्वितीयं पृच्छति–हेमन्ताणं भन्ते !'इत्यादि, हेमन्तकालस्य भदन्त ! द्वितीयं पौष
माससमान्तिचन्द्री-1
पकनक्षत्रया वृत्तिः
नामक मास कति नक्षत्राणि नयन्ति?, गौतम! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-मृगशिरः आर्द्रा पुनर्वसू पुण्यश्च, तत्र
मृगशिरश्चतुर्दश रानिन्दिवानयति, आर्द्रा अष्टौ नय, पुनर्वसू सप्त रात्रिन्दिवान, पुष्यः एक रात्रिन्दिवं नयति, १६२ ॥५१७॥
। तदा चतुर्विंशत्यकुलपौरुष्या-चतुर्विंशत्यमुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते, भावार्थः पूर्ववत् , तस्य मासस्य ।
चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति, किमुक्तं भवति ?-परिपूर्णानि चत्वारि । 18| पदानि पौरुषी भवति, अथ तृतीयं पृच्छति-'हेमन्ताण मित्यादि, एतत् सुगर्म, अथ चतुर्थं पृच्छति-हेमन्ताणं भन्ते !
चउत्थं'इत्यादि, सुगम। अतीतो हेमन्तः, अथ ग्रीष्मं पृच्छति-गिम्हाणं भन्ते! पढम इत्यादि, तथा 'गिम्हाणं भन्ते ।। || दो'इत्यादि, तथा 'गिम्हाणं भन्ते! तचं मासं'इत्यादि, तथा 'गिम्हाणं भन्ते! चउत्थं इत्यादि, चत्वार्यपि इमानि । 18 ग्रीष्मकालसूत्राणि सुबोधानि, प्रायः प्राक्तनसूत्रानुसारित्वात्, नवरं तस्मिंश्चापाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया | 8|| समचतुरस्त्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्ष-11
181॥५१७॥ णमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो। | दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे
~280