________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ------------------
-------------------- मूलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू
बुद्धिखया हुंति नायथा ॥७॥ वुहीं वा हाणी वा जावइआ पोरिसीइ दिट्ठा उ । तत्तो दिवसगएणं जं लद्धं ते खु अय-18
वक्षस्कारे द्वीपशा
णगयं ॥८॥' अत्र व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पोरुपीपरिमाणं ज्ञातुमिच्यते ततः पूर्वं युगादित 81 न्तिचन्द्री- आरभ्य यानि पर्वाणि अतिक्रान्तानि तानि थ्रियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते गुणयित्वा च विवक्षितायास्तिथेः याः पकनक्षत्रया वृत्तिः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते कृत्वा च पडशीत्यधिकेन शतेन तेषां भागो हियते, इहकस्मिन् अयने न्दं ग. ॥५१८॥
ध्यशीत्यधिकमण्डल शतपरिमाणे चन्द्रनिष्पादिताना तिथीनां पडशीत्यधिक शतं भवति ततस्तेन भागे हते यल्लन्छ तति- १६२ जानीहि सम्यगवधारयेत्यर्थः, तत्र यदि लब्धं विषमं भवति यथा एककस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यतवर्ति दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समं यथा द्विकश्चतुष्कः पट्कः अष्टको दशको वा तदा तत्पर्यन्तवति । उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणोत्तरायणपरिज्ञानोपायः, सम्पति षडशीत्यधिकेन भागे हते यच्छेषमवतिष्ठते यदिवास भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगए' इत्यादि, यः पूर्व भागे हते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्तते स चतुर्भिर्गुण्यते गुणयित्वा च 'पर्वपादेन' युगमध्ये यानि सङ्ख्यया पर्वाणि चतुर्विंशत्यधिकशतस-या
बानि तेषां पादेन-चतुर्थेनांशेनैकत्रिंशता इत्यर्थः, (भागो हियते) तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादा-|| IS लांशाच पौरुष्याः क्षयवृब्योज्ञातव्यानि, दक्षिणायने पद्धवराशेरुपरि वृद्धी उत्तरायणे पदभ्रवराशेः क्षये ज्ञातव्यानीत्यर्थः
अथैवंभूतस्य गुणकारस्य भागहारस्य कथमुत्पत्तिरिति, उच्यते, यदि पडशीत्यधिकेन चतुर्विशत्यालानि क्षये वृद्धी
~282