________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- .-----.-..-...------------ मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
| अमावास्या चैत्री-चित्रानक्षयुक्ता भवति, अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पश्चदशत्वात्, एतच्च व्यवहारनय-18 | वक्षस्कारे द्वीपशा- मधिकृत्योक्तमवसेयं निश्चयत एकस्वामप्यश्वयुग्मासभाविन्याममावास्यायां चित्रानक्षत्रासम्भवात् , एतच प्रागेव दर्शितं,8 कुलादिपून्तिचन्द्री-यदा च चैत्री-चित्रानक्षोपेता पौर्णमासी भवति तदा पाश्चात्या अमावास्या आश्विनी-अश्विनीनक्षत्रयुक्ता भवति,
र्णिमामाया वृत्तिः एतदपि व्यवहारतः निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायां अश्विनीनक्षत्रस्यासम्भवात्, एतदपि सूत्र-18
| वास्या सू. ५१ माश्विनचैत्रमासावधिकृत्य प्रवृत्त, यदा च कार्चिकी-कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति तदा वैशाखी-विशाखा
|| नक्षत्रयुक्का अमावास्या भवति, कृत्तिकातोर्याक् विशाखायाः पञ्चदशत्वात् , यदा वैशाखी-विशाखानक्षत्रयुक्ता पौर्ण-12 मासी भवति तदा ततोऽनन्तरा पाश्चात्याऽमावास्या कार्तिकी-कृत्तिकानक्षत्रोपेता भवति, विशाखातः पूर्व कृत्तिकायाः चतुर्दशत्वात् , एतच्च कार्तिकवैशाखमासावधिकृत्योकं, यदा च मार्गशीर्षी-मृगशिरोयुक्ता पौर्णमासी भवति तदा ॥
ज्येष्ठामूली-ज्येष्ठामूलनक्षत्रोपेता अमावास्या, यदा ज्येष्ठामूली पौर्णमासी तदा मार्गशीर्षी अमावास्या, एतच मार्ग18 शीर्षज्येष्ठमासावधिकृत्य भावनीयं, यदा पौषी-पुष्यनक्षत्रयुक्ता पौर्णमासी तदा आषाढी-पूर्वाषाढानक्षत्रयुक्ता अमा
वास्या भवति, यदा पूर्वाषाढानक्षत्रयुक्ता पौर्णमासी भवति तदा पुष्यनक्षत्रयुक्ता अमावास्या भवति, एतच्च पौषापाढमासावधिकृत्योकं, उक्कानि मासार्द्धमासपरिसमापकानि नक्षत्राणि । सम्प्रति स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मासपरिसमापक नक्षत्रवृन्दमाह, तत्र प्रथमतो वर्षाकालाहोरात्रपरिसमापकनक्षत्रसूत्रम्
R५१४॥
| अथ वर्षाकाळ-अहोरात्र-आदि परिसमापनक नक्षत्रसूत्रम् प्ररुप्यते
~2744