________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ------------------
-------------------- मुलं [१६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
बासाणं पढम मास कति णक्खता ऐति ?, गो०! चत्तारि णक्खत्ता गेति, तं०-उत्तरासाढा अभिई सवणो धणिष्टा, उत्तराबादा चउद्दस अहोरते णेइ, अभिई सत्त अहोरत्ते णेइ, सवणो अट्ठहोरते णेइ धणिवा एग अहोरत्तं णेइ, तंसि च णं मासंसि चतरंगुलपोरसीए छायाए सूरिए अणुपरिभट्टइ, तस्स गं मासस्स चरिमदिवसे दो पदा चत्तारि अ अंगुला पोरिसी भवइ । वासाणं भन्ते! दो मासं कह णक्षता मेंति ?, गो०! चत्तारि-धनिट्ठा सयभिसया पुवभक्या उत्तराभरक्या, पणिहा गं चउद्दस अहोरते णेइ सयभिसया सत्त अहोरते णेइ पुधाभदवया अट्ठ अहोरत्ते गेइ उत्तराभवया एगं, तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियहर, तरस मासस्स चरिमे दिवसे दो पया अट्ठ य अंगुला पोरिसी भवः । वासाणं भन्ते ! तइ मास कइ णक्खत्ता ऐति ?, गो०! तिणि णवत्ता ऐति तं०-उत्तरभदवया रेवई अस्सिणी, उत्तरभवया पदस राईदिए णेइ रेवई पण्णरस अस्सिणी एगं, तंसि च णं मासंसि दुबालसंगुलपोरिसीए छायाए सूरिए अणुपरिभट्टइ, तस्स णं मासस्न चरिमे दिक्ते लेहटाई तिणि पयाई पोरिसी भवइ । वासाणं भन्ते ! चउत्थं मासं कति प्रणवत्ता णेति', गो! सिण्णि-अस्सिणी भरणी कत्तिा , अस्सिणी चउरस भरणी पन्नरस कत्तिआ एर्ग, तसिं च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टा, तस्स णं मासस्स चरमे दिवसे विणि पयाई चत्तारि अंगुलाई पोरिसी भवइ । हेमन्ताणं भन्ते ! पढम मासं कति णक्वत्ता मेंति ?, गो०! तिण्णि-कत्तिा रोहिणी मिगसिरं, कत्तिा चउद्दस रोहिणी पण्णरस मिगसिरं एर्ग अहोरतं णेइ, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरिभट्टइ, तस्स गं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिष्णि पयाई अह य अंगुलाई पोरिसी भवइ, हेमंताणं भन्ते! दो मासं कति णक्यत्ता गति, गोअमा! चत्वारि णक्खचा ऐति, तंजहा
escena
~275