________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
|| भवति तदा तस्या अक्तिनी अमावास्या माघी--मघानक्षत्रयुक्ता भवति यदा तु माघी-मघानक्षत्रयुक्ता पूर्णिमा || भवति तदा पाश्चात्या अमावास्या श्राविष्ठी-श्रविष्ठायुक्ता भवतीति, काका प्रश्नः, भगवानाह-हन्तेति भवति, तत्र ||
गौतम! यदा श्राविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात् , अयमर्थ:-इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्ण९ मासी भवति तत आरभ्य अतिने पंचदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी-श्रविष्ठा-1
नक्षत्रयुक्ता पौर्णमासी भवति तदा अक्किनी अमावास्या माघी-मघानक्षत्रयुक्ता भवति, श्रविष्ठानक्षत्रादारभ्य मघा-IKI
नक्षत्रस्य पूर्व चतुर्दशत्वात् , अत्र सूर्यप्रज्ञप्सिचन्द्रप्रज्ञप्सिवृत्त्योस्तु मघानक्षत्रादारभ्य अविष्ठानक्षत्रस्य पञ्चदशस्यादिति || ॥ पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा भदन्त! माघी-मघानक्षत्रयुक्ता पूर्णिमा भवति तदा
श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्व श्रविष्ठानक्षत्रस्य पंचदशत्वात् , इदं च माघमासमधिकृत्य भावनीयं, यदा भदन्त! प्रौष्ठपदी-उत्तरभद्रपदायुक्का पौर्णमासी भवति तदा पाश्चात्या अमा-18
वास्या उत्तरफल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात् आरभ्य पूर्वमुत्तरफल्गुनीनक्षत्रस्य पञ्चदशत्वात्, एतच भाग-18 ॥ पदमासमधिकृत्यावसेयं, यदा चोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी-उत्तरभद्रपदो-18
पेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्गपदानक्षत्रस्य चतुर्दशत्वात् , इदं च फाल्गुनमासमधिकृत्योक्तं, एवमेते॥ नाभिलापेन इमाः पूर्णिमा अमावास्याश्च नेतव्याः, यदा आश्विनी अश्विनीनक्षत्रोपेता भवति तदा पाश्चात्यानन्तरा
~273~