________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५], ------------------ .-----.-..-....------------ मूलं [११४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११४]
गाथा:
तेणं कालेणं तेणं समएणं पुरत्यिमरुभगवत्यवाओ अट्ठ दिसाकुमारीमहत्तरिभाओ सएहिं २ कूदेहिं तहेव जाच विहरति, तंजहाणंदुत्तरा य १ णन्दा २, आणन्दा ३ णदिवद्धणा ४ । विजया य ५ वेजयन्ती ६, जयन्ती ७ अपराजिमा ८ ॥१॥ सेस तं चेव जाव तुम्भाहिं ण भाइअव्वंतिक भगवओ तित्थयरस्स तित्ययरमायाए अपुरथिमेणं आयंसहस्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं दाहिणकअवगत्थब्बाओ अट्ठ विसाकुमारीमहत्तरिआओ तहेब जाव विहरति, तंजहा-समाहारा १ सुप्पइण्णा २, मुष्पबुद्धा ३ जसोहरा ४ । लच्छिमई ५ सेसवई ६, चित्तगुत्ता ७ वसुंधरा ८ ॥१॥ तहेव जाव तुम्भाहिं न भाइअव्वंतिकट्ट भगवओ तित्थयरस्स तित्थयरमाऊए अ वाहिणेणं भिंगारहत्त्वगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं पञ्चस्विमरुअगवत्यव्याओ अट्ठ दिसाकुमारीमहत्तरिआओ सरहिं २ जाब विहरंति, २० इलादेवी १ सुरादेवी २, पुहवी ३ पउमावई ४ । एगणासा ५ णवमिआ ६, भदा ७ सीमा य ८ अट्ठमा ॥१॥ तहेव जाव तुम्भाहिं ण भाइअवंतिकटु जाव भगवओ तित्वयरस्स तित्थयरमाऊए अ पञ्चत्थिमेणं वालिअंटहत्थगयाओ आगायमाणीभो परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं उत्तरिल्लरुभगवत्यव्याओ,जाव विहरंति, तंजहाअलंबुसा १ मिस्सकेसी २, पुण्डरीआ य ३ वारुणी ४ । हासा ५ सव्वपभा १ चेव, सिरि ७ हिरि ८ चेव उत्तरओ ॥१॥ वहेब जाव वन्दित्ता भगवओ तित्थयरस्स तिस्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणे समएणं विदिसिहभगवस्थवाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाब विहरति, संजहा-चित्ता य १ चित्तकणगा २, सतेरा ३ य सोदामिणी ४ । तहेव जाव ण भाइसम्बंतिकटु भगवओ तित्थयरस वित्यवरमाऊए भ पसु विदिसासु
दीप अनुक्रम [२१८-२२६]
श्रीजम्बू, ६६
~27~