________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ------------------
---------------------- मल [११३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [११३]
गाथा
श्रीजम्बू- अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः पुष्पबद्दलए विउवित्ता इत्यादिक योजनपरिमण्डलान्तं प्राग्वद्व क्षस्कारे
पशा व्याख्येयं, वाक्ययोजना तु योजनपरिमण्डलं यावत् दशावर्णस्य कुसुमस्य वर्ष वर्षन्तीति, कथंभूतस्य कुसुमस्य- ऊर्ध्वलोकन्तिचन्द्री
दिक्कुमायु'जलजस्थलजभासुरप्रभूतस्य' जलजं-पद्मादि स्थलज-विचकिलादि भास्वरं-दीप्यमानं प्रभूतं च-अतिप्रचुरं ततः कर्म-1 या वृत्तिः धारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, तथा 'वृन्तस्थायिनः |
त्सवः स.
११३ ॥३९०॥ वृन्तेन-अधोभागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमधोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्ष 1-19
जाम्बवधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं-द्वात्रिंशदंगुललक्षणं तेन सदृशी मात्रा यस्य स तथा तं, द्वात्रिंशदंगुलानि चैवं-चरणस्य चत्वारि जंघायाश्चतुर्विंशतिः जानुनश्चत्वारीति, एवमेव सामुद्रिके चरणादिमानस्य भणनात्, बर्षित्वा च, कियत्पर्यन्तोऽयं एव'मित्यादिवाक्यसूचितसूत्रसंग्रह इत्याह-यावत् 'कालागुरुपवर'त्ति अत्र यावच्छब्दोऽवधिवाची 'जाव सुरवराभिगमणजोग्गति अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडझंतधूवमघमघन्तगंधुदुआभिरामं सुगंधवरगन्धिों गन्धवट्टिभूअं दिवं'ति पर्यन्तं सूत्र ज्ञेयं, तत्कालागुरुप्रभृतिधूपधूपितं धूपालापकव्याख्या प्राग्वत् , अत एव 'सुरवराभिग-1 मनयोग्य' सुरवरस्य-इन्द्रस्याभिगमनाय-अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च
तत्रैवोपागच्छन्ति, उपागत्य च यावच्छब्दात् 'भगवओ तित्थयरस्स तित्धयरमायाए य अदरसामंते' इति ग्राह्य, आगा- ॥२९ ॥ 1 यन्त्यः परिगावन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनीदिक्कुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह
दीप अनुक्रम [२१५-२१७]
Seae
~26