________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ---------------------- -------------------------- मूलं [११४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बू द्वीपशा
सूत्रांक [११४]
न्तिचन्द्रीया वृत्तिः
५वक्षस्कार रुचकवासिकुमायुत्सवः सू. ११४
॥३९शा
गाथा:
दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्तित्ति । तेणं कालेणं तेणं समएणं मझिमरुभगवत्थव्याओ चचारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाब विहरति, संजहा-रूआ रूआसिआ, सुरुआ रूमगावई। तहेब जाव तुब्भाहिं ण भाइयव्यंतिकट्ठ भगवओ तित्थयरस्स चउरंगुलवजं णाभिणालं कप्पन्ति कप्पेत्ता विअरगं खणन्ति खणित्ता बिअरगे णाभि णिहणंति णिहणित्ता रयणाण व बइराण य पूरेंति २ ता हरिआलिआए पे वन्धंति २ ता तिदिसि तओ कयलीहरए विउव्यंति, तए णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तो चाउस्सालए विउध्वन्ति, तए णं वेसिं चाउरसौलगाणं बहुमझदेसभाए तओ सीहासणे विउचन्ति, तेसि णं सीहासणाणं अयमेयारुवे वण्णायासे पण्णत्ते सव्यो वण्णगो भाणिअब्बो । तए णं वाओ रुअगमज्झवस्थवाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भययं नित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं करयलसंपुढेणं गिण्हन्ति तित्थवरमायरं च बाहाहिं गिण्हन्ति २ चा जेणेव दाहिणिले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति २ ता भगवं तित्थयरं तित्थयरमावरं च सीहासणे णिसीयाति २ ता सयपागसहस्सपागेहिं तिलहि अभंगेंति २ त्ता सुरभिणा गन्धवट्टएणं उपहेंवि २ चा भगवं तित्थयरं करयलपुढेण तित्थयरमायरं च बाहासु गिण्हन्ति २ ता जेणेव पुरथिमिले कयलीहरए जेणेब चउसालए जेणेक सीहासणे तेणेव उबागच्छन्ति उवागच्छित्ता भगवं तित्थयर तिस्थयरमायरं च सीहासणे णिसीआवेति २ ता तिहिं उदएहिं मज्जावेंति, संजहााग्योदएणं १ पुप्फोदएणं २ सुद्धोदएणं, मजाविता सम्बालंकारविभूसि करेंति २ चा भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं व वाहाहिं गिणहन्ति २ त्ता जेणेव उत्तरिले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति २ ता भगवं तिस्थयरं तित्थयरमायरं च
दीप अनुक्रम [२१८-२२६]
॥३९॥
~28~