________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- .-----.-..-...------------ मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू- द्वीपशा- न्तिचन्द्री
या वृत्तिः
।५१०॥
भद्रपदा, आसां पञ्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्, आश्वयुजी भदन्त ! पौर्ण- वक्षस्कारे मासी कति नक्षत्राणि योजयन्ति ?, गौतम! द्वे योजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्व- कुलादिपू
र्णिमामायुजी पौर्णमासी परिसमापयति परं तत्पौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्यं तन्नाम्ना तस्याः अभिधा-IN
वासासू. नाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो वे समापयत इत्युक्तं, आसां बहीनां युगभाविनीनामुकनक्षत्रयोर्मध्येऽ-श
१६१ न्यतरेण परिसमापनात्, तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहाप्यश्विनीनक्षत्रं कांचित् । कार्तिकी पौर्णमासी परिसमायति परं तदाश्वयुज्यां पौर्णमास्यां प्रधान मितीह न विवक्षितमित्यदोषः, अतोऽत्रापि दे इत्युक्तं, आसां बहीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् , तथा मार्गशीषी पौर्णमासी द्वे नक्षत्रे, तद्यथा-रोहिणी मृगशिरश्च, आसां पंचानामपि युगभाविनीनां उत्कनक्षत्रयोर्मध्येऽभ्यतरेण परिसमापनात् , तथा पौषी | पौर्णमासी बीणि नक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपि युगभाविनीनां । | उक्तनक्षत्राणां मध्येऽन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी द्वे नक्षत्रे, तद्यथा-अश्लेशा मघा चशब्दात् पूर्वफ
गुनीपुष्यी ग्राह्यौ, तेनासा युगभाविनीनां पञ्चानामपि मध्ये काश्चिदश्लेषा काश्चिम्मघा काशित पूर्वफल्गुनी कांचिपुष्यश्च ||| ॥५१०॥ परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तर फल्गुनी च, आसां पंचानामपि युगभावि-19 नीनां उक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां 3
~266~