________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
पंचानामपि युगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात् , तथा वैशाखी दे, तद्यथा-स्वातिविशाखा च-11 8|| शब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्ण-10
मास्यां तत्साक्षादुपात्तं नेहेति अतो द्वे इत्युकं, आसां बहीना युगभाविनीनां उक्तनक्षत्रयोमध्येऽन्यतरेण समापनात्, तथा ज्येष्ठामूली पौर्णमासी त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण समापनात्, तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढा च, आसां युगान्ते अधिकमाससम्भवेन पण्णामपि युगभाविनीनां उक्तनक्षयोर्मध्येऽन्यतरेण समापनात् । सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धा-18 मपि कुलादियोजना मन्दमतिशिष्यवोधनाय प्रश्नयन्नाह-साविटिण्ण'मित्यादि, श्राविष्ठी भदन्त ! किं कुलं युनक्ति। || उपकुलं युनकि कुलोपकुलं युनक्ति', भगवानाह-गौतम! कुलं वा युनक्ति वाशब्दः समुचये ततः कुलमपि युनक्की-18 र त्यर्थः, एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जत् धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ट्या
पौर्णमास्यां भावात् , उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोषकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां शाविष्ठयां पूर्णिमास्यां द्वादशमुहूत्रेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि
तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाधुनतीत्युक्त, सम्प्रत्युपसंहारमाहIT यत एवं त्रिभिरपि कुलादिभिः श्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं ।
eseoeseseseseiserceeeeee
Reatiserserserverestseeratacasses
श्रीजम्बू, ८६
म
~267