________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्प-118| स्थायाः पृष्टत्वात्, 'एकेन गुणितं तदेव भवतीति जातस्तावानेव राशिः, ततस्तस्माद् द्वाविंशतिर्मुहुर्ताः एकस्य च || वक्षस्कारे द्वापशा-18 मुहर्तस्य षट्चत्वारिंशद् द्वापष्टिभागा इत्येवंरूपं पुनर्वसु शोध्यते, तत्र षट्पष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहर्ता शुद्धाः स्थिताः181
|कुलादिपून्तिचन्द्रीया वृत्तिः | पश्चात् चतुश्चत्वारिंशत् ४४, तेभ्य एकं मुहूर्तमपकृष्य तस्य द्वापष्टिभागाः क्रियन्ते कृत्वा च ते द्वापष्टिभागराशिमध्ये 8 णिमामा
बाखाः. प्रक्षिप्यन्ते जाताः सप्तषष्टिः तेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्तेभ्यखिंयाता मुहूर्तः ॥
१६१ ॥५०९॥18 पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्त्तप्रमाण, तत इदमागत-अश्लेषानक्षत्रस्यै-18
कस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य चत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य पट्पष्टि| भागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम् । अत्र पूर्णिमाप्रक्रमे
यदमावास्याकरणमुक्त तत्करणगाथानुरोधेन युगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च। अथ प्रस्तुतं पूर्णिमाकरणं | 'इच्छापुण्णिमगुणिओ अवहारो सोऽस्थ होइ काययो । तं चेव य सोहणगं अभिईआई तु काय ॥१॥ सुझं मि अ || सोहणगे जं सेसं तं हवेज णक्खतं । तस्थ य करेइ उडुवइ पडिपुण्णं पुणिमं विमलं ॥२॥ यथा पूर्वममावास्या| चन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि-पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधी ईप्सितपूर्णिमासीगुणिता-यां ॥५०९॥ | पूर्णमासी ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितः कर्तव्यः, गुणिते च सति तदेव-पूर्वोक्त शोधनकं कर्तव्यं, केवलमभिजिदा| दिकं न तु पुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति
emes@mercedeoes
~264