________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्चतुर्विंशतिषिष्टिभागाः एकस्य च द्वापष्टिभागस्य सप्तपष्टिच्छेदकृताः परिपूर्णाः षट्षष्टिभागाः, तथा एकोनषष्ट-एकोन-11 षष्ट्यधिकं शतं प्रोष्ठपदानां-उत्तरभद्रपदानां शोधनकं, किमुक्तं भवति -एकोनषष्यधिकेन शतेनोत्तरभद्रपदापर्यन्तानि | नक्षत्राणि शुद्धयन्ति, एवमुत्तरत्रापि भावनीयं, तवा त्रिषु नवोत्तरेषु रोहिणीपर्यन्तानि शुद्धयन्ति, तथा त्रिषु नवनवतेषु-1 नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्र ज्ञातं शुक्ष्यति, तथा एकोनपञ्चाशदधिकानि पञ्च शतानि प्राच्यफाल्गुन्युत्तरफल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि | षट् शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्र जाते सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४ शोध्यानि, उत्तराषाढा-18 नां-उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकै अष्टौ शतान्येकोनविंशत्यधिकानि ८१९, सर्वेष्यपि च शोधनकेषु उपरि १ अभिजितो नक्षत्रस्य सम्बन्धिनो मुहर्तस्य द्वापष्टिभागाश्चतुर्विंशतिः पट्षष्टिश्च चूर्णिकाभागा एकस्य द्वापष्टिभागस्य | | सप्तपष्टिभागाः शोधनीयाः, 'एआई सोहइत्ता जं सेसं तं हवइ णक्खत्तं । इत्थं करेइ उडवइ सूरेण समं अमावास ४॥ ११॥ एतानि-अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्र, एतस्मिंश्च
नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं-केनापि पृच्छयते-युगस्यादी | 18 प्रथमा अमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैतीति ?, तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः पट्पष्टिर्मुराः पञ्च द्वाप-1 18ष्टिभागाः एकस्य च द्वापष्टिभागस्य एकः सप्तपधिभाग इत्येवंरूपो भियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावा
ceoececen
~263