________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------ -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Tara
श्रीजम्बू- वे बिसाहासु । चत्तारि अ बायाला सोज्झा तह उत्तरासाढा ॥५॥' द्वासप्ततं-द्वासप्तत्यधिकं शतं फल्गुनीनां- वक्षस्कारे द्वीपशा- उत्तरफल्गुनीनां शोध्यं, किमुक्तं भवति?-द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तरफल्गुनीपर्यन्तानि नक्षत्राणि कुलादिपून्तिचन्द्र- शोध्यन्ते, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते विनवत्य-18-णमामाया वृत्तिः |धिक २९२, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि-चत्वारि शतानि द्विचत्वारिंशदधिकानि ४४२ ॥४॥
| वाखाः स्. ५०८॥ 'ए पुणवसुस्स य बिसद्विभागसहिअं तु सोहणगं । एत्तो अभिईआई बीअं बोच्छामि सोहणगं ॥६॥ एतद्-अन
स्तरोत शोधनकं सकलमपि पुनर्वसुसस्कद्वापष्टिभागसहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्महास्ते 21 | सर्वेऽपि उत्तरस्मिन् २ शोधनके अन्तःप्रविष्टा वर्तन्ते न तु द्वापष्टिभागास्ततो यत् यत् शोधनकं शोध्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वापष्टिभागाः उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथम
शोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति-'अभिइस्स नवर ॥|| मुहुत्ता बिसद्विभागा य होति चउवीसं । छावट्ठी य समत्ता भागा सत्तहिछे अकया ॥७॥ इगुण? पोडक्या तिसु चेष
नयोत्तरेसु रोहिणिआ। तिसु णवणवएसु भवे पुणवसू फग्गुणी ओ अ॥८॥ पंचेव इगुणवन्नं सयाई इगुणत्तराई ॥५०८॥ छच्चेव । सोज्झाणि विसाहासु मूले सत्तेव चोआला ॥९॥ अट्ठसय इगूणवीसा सोहणगं उत्तराण साढाणं । चउबीस र खलु भागा छावडी चुण्णिआओ अ॥१०॥' अभिजितो नक्षत्रस्य शोधनकं नव मुहर्ता एकस्य च मुहूर्तस्य सत्का
~262