________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------------ .-----.-..-...------------ मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
39009829202
लभ्यन्ते , राशित्रयस्थापना १२४-५-१ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते जाताः पश्चैव, ISI 'एकेन गुणितं तदेव भवतीति वचनात् , तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागा, ततो नक्षत्रानयनाय एतेऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयितव्या इति गुणकाररा| शिच्छेदराश्योर्द्विकेनापवर्त्तना जातो गुणकारराशिः नव शतानि पञ्चदशोत्तराणि ९१५ छेदराशिषिष्टिः, तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यंते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५ छेदराशिपष्टिलक्षणः सप्तषष्ट या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तथा पुष्यस्य त्रयोविंशतिभागाः प्राक्त-10 नयुगधरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते जातानि चतुर्दश शतानि पइविंशत्यधिकानि १४२६, तानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशत्प्रमाणात् शोध्यन्ते, शेष तिष्ठति एकत्रिंशच्छतानि एकोनपश्चाशद-10 धिकानि ३१४९,एतानि मुहूर्तानयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि |९४४७० तेषां छेदराशिना चतुष्पञ्चाशदधिकचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहुर्ताः शेष तिष्ठ-18 ति त्रीणि सहस्राणि व्यशीत्यधिकानि ३०८२, एतानि द्वापष्टिभागानयनाथं द्वाषट्या गुण्यन्ते, जातमेकं लक्षं एक-1, नवतिसहस्राणि चतुरशीत्यधिकानि १९१०८४, तेषां छेदराशिना ४१५४ भागो हियते लब्धाः षट्चत्वारिंशत् मुहूत्र्तस्य है। द्वापष्टिभागाः एषा पुनर्वसुनक्षत्रशोधनकनिष्पत्तिः। अथ शेषनक्षत्राणां शोधनकान्याह-बावत्तरं सर्य फग्गुणीण बाणउ-181
~261