________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू- नयनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिसहस्राणि पचं शतानि २७४५००, तेषा चतुष्पंचाशदधि- वक्षस्कारे
द्वीपशा- कैकचत्वारिंशच्छतैर्भागहरणं लब्धाः षट्षष्टिर्मुहूर्ताः ६६ शेषा अंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि ३३६ । कुलादिपून्तिचन्द्री
र्णिमामाततो द्वापष्टिभागानयनाथै तानि षष्ट्या गुण्यन्ते जातानि विंशतिसहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि २०८३२, या वृचिः
वाखा:मू. तेषामनन्तरोक्तच्छेदराशिना ४१५४ भागो हियते लब्धाः पंच द्वापष्टिभागाः ५ शेषास्तिष्ठन्ति द्वापष्टिः ततश्चास्या ५०७॥ द्वाषष्टया अपवर्तना क्रियते जात एकः छेदराशेरपि द्वाषष्टयाऽपवर्त्तनाया जाता सवषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता
एकस्य च मुहर्तस्य पंच परिपूर्णा द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभाग इति, तदेवमुक्तमवधार्य-181 | राशिप्रमाणं, सम्प्रति शेषविधिमाह-एअमवहाररासिं इच्छअमावाससंगुणं कुज्जा । णक्खत्ताणं इत्तो सोहणगविहिं। || निसामेह ॥ ३॥ एनं-अनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुण-याममावास्यां ज्ञातुमिच्छति तत्संगुणितं ॥3॥ कुर्यात्, अत ऊध्वं च नक्षत्राणि शोधनीयानि ततोऽत ऊर्च नक्षत्राणां शोधनकविधि-शोधनप्रकारं वक्ष्यमाणं निशा-१ मयत-आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह-'बावीसं च मुहुत्ता छायालीसं बिसविभागा य । एवं पुणव-19
IR५०७॥ ॥ सुस्स य सोहेअब हवइ पुण्णं ॥४॥' द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वापष्टिभागाः एतत्-18
एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कधमेवंप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत्, उच्यते, | यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एक पर्वातिकम्य कति पर्यायास्तेनैकेन पर्वणा
eace
~260