________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------ -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थ स्विदं प्रवचनप्रसिद्ध करणं भावनीयं-'नाउमिह अमावासं जइ इच्छसि कमि होइ रिक्खंमि! | अवहारं ठावेज्जा तत्तिअरूवेहिं संगुणिए ॥१॥ याममावास्यामिह युगे ज्ञातुमिच्छसि यथा | कस्मिनक्षत्रे वर्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशिः तमवधार्यराशिं पट्टिकादौ स्थापयित्वा सङ्गणयेत्र | अथ किंप्रमाणोऽसावधार्यराशिरिति तत्प्रमाणनिरूपणार्थमाह-'छावट्ठी य मुहुत्ता बिसद्विभागा य पंच पडिपुण्णा ।। बासट्ठिभागसत्तदिगो अ एक्को हवाइ भागो ॥२॥ षट्पष्टिमुहर्ता एकस्य च मुहर्तस्य पञ्च परिपूर्णा द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिरिति |चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं 1 लभामहे ?, राशित्रयस्थापना-१२४ । ५।२ अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते |
जाता दश तेषां च चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्वि केनापवर्तना जात उपरितनश्छेद्यो ।
राशिः पञ्चकरूपोऽधस्तनो द्वापष्टिरूपः लब्धाः पञ्च द्वापष्टिभागाः, एतेन नक्षत्राणि कर्तव्यानीति नक्षत्रकरणार्थमष्टा18 दशभिस्त्रिंशदधिकः शतैः सप्तषष्टिभागरूपैः गुण्यन्ते जातानि एकनवतिः शतानि पश्चाशदधिकानि ९१५०, छेदरा
शिरपि द्वापष्टिप्रमाणः सप्तपश्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, उपरितनराशिM
eese
~259~