________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------ .-----.-..-...------------ मूलं [१६०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू-18
प्रत सूत्रांक [१६०]
द्वीपशा
Dectsesed
॥५०१॥
गाथा:
क्खता पण्णरसमुदुत्तसंजोगा ॥२॥ तिण्णेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छण्णक्खत्ता पणयालमुहुत्तसंजोगा ७वक्षस्कारे
॥ ३ ॥ अवसेसा णवत्ता पण्णरसवि हुंति तीसइ हुत्ता । चन्दंमि एस जोगो णक्खत्ताणं मुंणेअव्वो ॥४॥ एतेसि णं भन्ते ! नक्षत्रन्तिचन्द्री- अठ्ठावीसाए णक्खत्ताणं अभिईणक्यत्ते कति अहोरत्ते सूरेण सद्धिं जोगं जोएइ, गो०! चत्तारि अहोरसे छच्च मुहुत्ते सूरेण सद्धि न्द्रसूर्ययोया चिः जोगं जोएड, एवं इमाहि गाहाहि अव्व-अभिई छच मुहुत्ते चत्तारि अ केवले अहोरते। सूरेण समं गच्छा पत्तो सेसाण वो- गकाला पछामि ॥१॥ सयभिसया भरणीओ अहा अस्सेस साइ जेट्ठा य । वञ्चति मुहुत्ते इकवीस छच्चेवऽहोरचे ॥२॥ तिण्णेच
सू.१६. उत्तराई पुणध्वसू रोहिणी बिसाहा य । वच्चंति मुहुत्ते तिणि चेव वीसं अहोरत्ते ॥ ३॥ अवसेसा णक्खता पण्णरसवि सूरस
हगया जंति । बारस चेव मुढचे तेरस य समे अहोरत्ते ॥ ४ ॥ (सूत्र १६०)। __ 'एतेसि ण'मित्यादि, एतेषां च भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्र कति महान चन्द्रेण सा । योग योजयति?, सम्बन्धं करोतीत्यर्थः, गौतम! नव मुहूर्त्तान् एकस्य च मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टिभागान चन्द्रेण सार्द्ध योग योजयति, कथमेतदवसीयते !, उच्यते, इहाभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यकविंशतिभागान् ।
चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थ अहोरात्रे त्रिंशन्मुहर्ता इति त्रिंशता गुण्य- ..... इन्ते जातानि पटू शतानि त्रिंशदधिकानि ६५० एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहर्ता एकस्य मुहर्तस्य सप्तविंशतिः॥ " 1 सप्तषष्टिभागा ९४ अयं च सर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तु श्रीअभयदेयसूरिपादैः समवाया) नवमस
दीप अनुक्रम
[३१९
-३२८]
~248