________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------ -------------------------- मूलं [१६०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१६०]
गाथा:
मवाये वृत्ती नव मुहर्त्तान् चतुर्विंशतिं च द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य सप्तपष्टिधा छिन्नस्य षट्षष्टिभागान् | MR यावदस्य चन्द्रयोग उक्तस्तत्तु पूर्णिमाऽमावास्यापरिसमाप्तिकालभाविनक्षत्रपरिज्ञानोपाये उक्कात् पटूपष्टिसंहाः पञ्च || 18|च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तषष्टिच्छिन्नस्यैकः सप्तषष्टिभाग इत्येवंरूपाद प्रवरावोर्नक्षत्रशोधनाधिकारे।
सप्तविंशतिः सप्तपष्टिभागाः दुःशोधा इति सप्तविंशतिः सप्तषष्टिभागाः सवर्णनार्थ द्वाषष्ट्या गुण्यन्ते जातं १६७४ एषां सप्लषया भागे हते आगतं २४, एव'मिति यथाऽभिजित एकविंशतिभागेभ्यः समधिकनवमहर्तरूपो योगकाल ||| आनीतस्तथाप्रकारेणेत्यर्थः, इमाभिर्वक्ष्यमाणाभिगोथाभिरवगन्तव्यं, चन्द्रयोगकालमानमिति गम्य, तद्यथा-अभिजि-||
तश्चन्द्रयोगः सप्तपष्टिखण्डीकृतोऽहोरात्रः कल्प्यते, ते पूर्वोक्ता एकविंशतिभागाः पूर्वोक्तेन करणेन नव मुहर्ताः सप्तविं-॥ 1 शतिश्च कला भवन्ति, तथा शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिः ज्येष्ठा, चः समुच्चये, एतानि पटु नक्षत्राणि पश्चदश |
मुहर्त्तान् यावत् चन्द्रेण सह संयोगः-सम्बन्धो येषां तानि तथा, तद्यथा-एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तपष्टि-18 । खण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रिंशद्भागान् यावञ्चन्द्रेण सह योगो भवति ततो मुहर्तगतसप्तषष्टिभा
गकरणार्थं वयविंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि-नवत्यधिकानि ९९० यदपि चाई तदपि 8 त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशिः | सहस्रं पश्चोत्तरं १००५, अस्य सप्तषष्ट्या भागे हते लब्धाः पञ्चदश मुहूर्ता इति, तथा तिन उत्तरा:-उत्तरफल्गुनी उ-8
eacReserenesesesesese
दीप अनुक्रम [३१९-३२८]
ese
~249~