________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------- ------------------------- मूलं [१५९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५९]
गाथा:
समसंस्थानं प्रज्ञप्तम् , एवं शेषनक्षत्रसंस्थानानि ज्ञेयानि, तानीमानि-अभिजितो गौशीर्षावलिसंस्थानं श्रवणस्य कासारसंस्थानं धनिष्ठायाः शकुनिपजरसंस्थानं शतभिषजः पुष्पोपचारसंस्थानं पूर्वभद्रपदायाः अर्द्धवापीसंस्थानं उत्तरभद्र-18 पदाया अप्यर्द्धवापीसंस्थानं एतदर्द्धवापीद्वयमीलनेन परिपूर्णा वापी भवति तेन सूत्रे वापीत्युक्तं, अतः संस्थानानां न | संख्यान्यूनता विचारणीया, रेवत्या नौसंस्थानं, अश्विन्याः अश्वस्कन्धसंस्थानं, भरण्याः भगसंस्थान, कृत्तिकायाः
क्षुराधारसंस्थानं, रोहिण्याः शकटोद्धिसंस्थानं, मृगशिरसः मृगशीर्षसंस्थान, आर्द्राया रुधिरबिन्दुसंस्थान, पुनर्वस्वोः तुला। संस्थानं, पुष्यस्य सुप्रतिष्ठितबर्द्धमानकसंस्थानं, अश्लेषायाः पताकासंस्थान, मघायाः प्राकारसंस्थान, पूर्वफल्गुन्या
|| अद्धेपल्या संस्थानं उत्तरफल्गुन्या अप्यर्द्धपल्या संस्थानं, अत्रापि अर्द्धपल्याङ्कद्धयमीलनेन परिपूर्णः पल्ययो भवति 18| तेन संख्यान्यूनता न, हस्तस्य हस्तसंस्थान, चित्रायाः मुखमण्डनसुवर्णपुष्पसंस्थान, स्वातेः कीलकसंस्थानं, विशाखायाः॥5॥
दामनि:-पशुरजुसंस्थानं, अनुराधाया एकावलिसंस्थान, ज्येष्ठायाः गजदन्तसंस्थानं मूलस्य वृश्चिकलांगूलसंस्थान, पूर्वो-IIS पाढायाः गजविक्रमसंस्थान, उत्तराषाढायाः सिंहनिषीदनसंस्थानं इति संस्थानानि । अथ चन्द्ररवियोगद्वारम्
एतेसि णं भन्ते! अठ्ठावीसाए णक्खत्ताणं अमिणक्खचे कतिमुहत्ते चन्देण सविंजोग जोपइ ?, गोभमा ! णव मुहुत्ते सत्तावीसं च सत्चहिभाए मुटुत्तस्स चन्देण सद्धिं जोगं जोपइ, एवं इमाहिं गाहाहिं अणुगन्त-अनिइस्स चन्दजोगो सत्ताढिखंडिओ अहोरत्तो । ते टुति णव मुहुत्ता सत्तावीस कलाओ अ॥१॥ सयमिसया भरणीभी अहा अस्सेस साइजेडा य । एते उण्ण
SO9960909900000
दीप अनुक्रम
-३१८]
~2474