________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------ -------------------------- मूलं [१५९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५९]
गाथा:
श्रीजम्बू-18 १९ हत्थे २० मुहफुल्लए २१ चेव ॥ २॥ खोलग २२ दामणि २३ एगावली २४ अ गयदंत २५ विच्छुअअले व २६ । गय- वक्षस्कारे द्वीपशा- विकमे २७ अ तत्तों सीहनिसीही अ २८ संठाणा ॥३॥ (सूत्र १५९)
नक्षत्रगोन्तिचन्द्री- 'एतेसि ण' मित्यादि, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये भदन्त! अभिजिन्नक्षत्रं किंगोत्रं प्रज्ञप्तम्, गौतम ! मौद्ग
संस्थाने या वृत्तिः
म.१५९ ल्यायनैः-मौद्गल्यगोत्रीयैः सगोत्रं-समानगोत्रं मौद्गल्यायनगोत्रमित्यर्थः, एवमग्रेऽपि ज्ञेयं, अथाऽभिजितः प्रारभ्य। ॥५०॥ लाघवार्थमत्र गाथा इति, ताश्चेमा:-'मोग्गलायण'मित्यादि, मौद्गल्यायनं १ सात्यायनं २ तथा अग्रभाव ३
| 'कण्णिल'मित्यत्र पदैकदेशे पदसमुदायोपचारात् कण्णिलायनमिति गाह्यं ४, ततश्च जातुकर्ण ५ धनञ्जय ६६ हाचैवशन्दः समुच्चये बोद्धव्यम् पुष्यायनं ७ चः समुच्चये आश्वायनं च ८ भार्गवेशं च ९ अग्निवेश्यं च १० गौतम
११ भारद्वाज १२ लौहित्य चैवेति अत्रापि पूर्ववदुपचारे लौहित्यायनं १३ वासिष्टं ,१४ अवमज्जायनं १५ माण्ड४ व्यायनं च १६ पिङ्गायनं च १७ गोवल्लमित्यत्रापि पदैकदेशे पदसमुदायोपचारात् गोवल्लायनं १८ काश्यपं १९४ 18 कौशिकं २० दार्भायनं २१ चामरच्छायनं २२ शुङ्गायनं २३ त्रिवेषु णकारलोपः प्राकृतशैलीप्रभवो गाथावन्धानुलो॥ म्याय, गोलव्यायनं २४ चिकित्सायनं २५ कात्यायनं भवति मूले २६ ततश्च वझियायणनामक वाचव्यायनं २७ च्यामा-III ५००॥ 8| पत्यं २८ चेति गोत्राणि । अथ संस्थानद्वारम्-'एतेसि ण मित्यादि, एतेषा भदन्त ! अष्टाविंशतेर्नक्षत्राणां अभिजि-॥8॥
नक्षत्रं कस्येव संस्थितं-संस्थानं यस्य तत्तथा, प्रज्ञप्तम्, गौतम! गोशीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिस्त
दीप अनुक्रम
-३१८]
~246