________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ------------------- ------------------------- मूलं [१५७-१५८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
सूत्रांक
दीपशा
[१५७-१५८]
न्तिचन्द्रीया वृत्तिः ॥४९८॥
गाथा:
नि आत विस्सा य, एवं णक्खत्ताणं एआ परिवाडी अवा जाव उत्तरासाढा किदेवया पण्णता ?, गोभमा ! विस्सदेवया पण्णत्ता वक्षस्कारे (सूत्रं १५७) एतेसि णं भन्ते! अट्ठावीसाए णक्खताण अभिईणक्खत्ते कतितारे पण्णचे, गोअमा! तितारे पं०, एवं अव्वा जस्स नक्षत्रदेवाः 'जाओ ताराओ, इमं च तं तारगं-तिगतिगपंचगसयदुग दुगवत्तीसगतिगं तह तिगं च । छप्पंचगतिगएकगपंचगतिग IR तारागुं स. छक्कागं चेव ॥१॥ सत्तगदुगदुग पंचग एकेकग पंच चउतिनं चेव । एकारसग चउकं चउकी चेव तारगं ॥२॥ इति (सूत्र १५८) 'एतेसि ण'मित्यादि, एतेषामष्टाविंशतेनक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्र को देवताऽस्येति किंदेवताक प्रज्ञसम्?, अत्र बहुव्रीही कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्ट्या नक्षत्रं तुष्टं भवति अतुध्या चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं ?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन तत्फलस्यापि तारतम्यदर्शनात्, मनुष्येष्विव देवेष्वपि सेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात् , यदाह-"सक्कस्स देविंदस्स | देवरण्णो सोमस्स महारण्णो इमे देवा आणाउववायवयणणिद्देसे चिठंति, तंजहा-सोमकाइआ सोमदेवकाइआ विजु-IS कुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे आवण्णे तहप्पगारा सधे ते तब्भत्तिआ तब्भारिआ सकस्स देविंदस्स देवरणो सोमस्स महारणो आणावयणणिद्देसे चिढ़-18 ॥४९॥ ती"ति, भगवानाह-गौतम ब्रह्मदेवताकं प्रज्ञप्तम् , अत्राशयज्ञो गुरुः सूत्रेऽदृश्यमानत्वात् गूढान्यपि शिष्यप्रश्नानि निर्वचनसूत्रेणैव समाधत्ते, श्रवणं नक्षत्रं विष्णुदेवताकं प्रज्ञप्त, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोकवक्ष्यमाणेन क्रमेण नेतव्या
दीप
अनुक्रम [३०६-३०९]
~242