________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मूलं [१५६] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५६]
गाथा
Receceseseeeee Tecemeseccces
। विवक्षितत्वेन ज्येष्ठापि सङ्गृहीता, यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि
चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिझेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषादे-पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येक चतुस्तारे, तत्र दे द्वे तारे सर्ववाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो दे द्वे बहिः, ततो ये द्वे द्वे तारे | अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमर्दै योगं युंक्त इत्युच्यते, ये तु दे दे तारे बहिस्ते चन्द्रस्य ।
पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिग्ब्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युंक इत्युक्त, अनेन पाषाशाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भ-15
वादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थ किञ्चिदाह-ते च नक्षत्रे सदा सर्वबाह्ये मण्डले व्यवस्थिते चन्द्रेण सह सह योगमयुक्तां युंक्तो योश्यते इति, तथा यत्तन्नक्षत्रं यत् सदा चन्द्रस्य प्रमर्द-प्रमर्दरूपं योगं युनकि एका सा ज्येष्ठा । अथ देवताद्वारमाह
एतेसि णं भन्ते! अट्ठावीसाए णक्खताणं अमिई णक्खत्ते किंदेवयाए पष्णते?, गो०! बम्हदेवया पण्णत्ते, सपणे णक्षत्ते विण्हु8. देवयाए पण्णते, धणिट्ठा वसुदेवया पण्णता, एए णं कमेणं अश्या अणुपरिवाडी इमाओ देवयाओ-वम्हा विण्हु वसू वरुणे अय
अभिवद्धी पूसे आसे जमे अग्गी पयायई सोमे रहे अदिती वहस्सई सप्पे पिउ भगे अजम सविआ तहा बाउ इंदुग्गी मित्तो इंदे
दीप अनुक्रम [३०३-३०५]
Cersearceaeseseeeeeedcenses
अथ अष्टाविंशति-नक्षत्राण्या: देवताया: नामानि प्रदर्श्यते
~241