________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --------------------------------------------------------- मूलं [१५७-१५८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५७-१५८]
गाथा:
पाठ प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि-अभिजिदादिनक्षत्रपरिपाट्यनुसारेण देवतानाम्नामावलिका, इमाश्च ||६| हा देवतास्ता:-ब्रह्मा १ विष्णुः२ वसुः ३ वरुणः४ अजः ५ अभिवृद्धिः ६ अन्यत्राहिय्भ इति, पूषा-पूषनामको देवो न || || तु सूर्यपर्यायतेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः ८ यमः ९ अग्निः १० प्रजापतिरिति ब्रह्मना-18 ||मको देवा, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राहयामित्यादि प्रसिद्धम् ११ सोम:-चन्द्रस्तेन सौम्यं चान्द्रमसमि-18
त्यादि प्रसिद्धम् १२ रुद्रः-शिवस्तेन रौद्री कालिनीति प्रसिद्धं १३ अदितिः देव विशेषः १४ बृहस्पतिः प्रसिद्धः १५ || सर्पः १६ पितृनामा १७ भगनामा देवविशेषः १८ अर्यमा-अर्यमनामको देवविशेषः १९ सविता-सूर्यः २० त्वष्टा| त्वष्ट्रनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिद्धं २१ वायुः २२ इन्द्राग्नी २१ तेन विशाखा द्विदेवतमिति प्रसिद्ध, || | मित्रो-मित्रनामको देवः २४ इन्द्रः २५ नैर्ऋत:-राक्षसस्तेन मूल: आस्रप इति प्रसिद्ध २६ आपो-जलनामा देवस्तेन |
पूर्वाषाढा तोयमिति प्रसिद्धं २७ विश्वे देवाखयोदश २८, सूत्रालापकान्तस्थितश्चकारः समुच्चये, एवमभिजित्सूत्रद|र्शितप्रश्नोत्तररीत्या नक्षत्राणां देवा इत्यधिकारतो गम्यम् । एतया-ब्रह्मविष्णुवरुणादिरूपया परिपाट्या न तु परतीर्थि
कप्रयुक्तअश्वयमदहनकमलजादिरूपया नेतच्या-परिसमाप्तिं प्रापणीया यावदुत्तराषाढा किंदेवता प्रज्ञप्ता, गौतम
|| विश्वदेवता प्रज्ञलेति । अथ तारासयाद्वारमाह-एतेसिण'मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्येs-181 श्रीनम्बू४
भिजिन्नक्षत्रं कति तारा अस्येति कतितारं प्रशप्तम् ।, भगवानाह-गौतम! तिनस्तारा अस्येति त्रितारं प्रज्ञतम्, तारा-18
Befoerseseseseseesebedeseeee
दीप
अनुक्रम [३०६-३०९]
~2434