________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५१]
श्रीजम्यू- द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥४९॥
गाथा:
वरो महाग्रहस्त्रिंशता संवत्सरैः सर्वनक्षत्रमण्डलमभिजिदादिकं समापयति एतावान् काल विशेषः त्रिंशद्वर्षप्रमाणः अनै-18 वक्षस्कारे श्वरसंवत्सर इति । उक्ताः संवत्सराः, अर्थतेषु कति मासा भवन्तीति पृच्छन्नाह
मासपक्षाएगमेगस्स ण भन्ते ! संबच्छरस्म कइ मासा पण्णत्ता?, गोअमा ! दुवालस मासा पण्णत्ता, तेसि ण दुविहा' णामधेना पं०40- दिनामानि लोइआ लोउत्तरिआ य, तत्थ लोइआ णामा इमे, तं०-सावणे भद्दवए जाव आसाढे, लोउत्तरिआ णामा इमे, जहा-अमिणं दिए
म.१५२ पइ अ, विजए पीइवद्धणे । सेअंसे य सिये चेक, सिसिरे अ सहेमवं ॥ १ ॥णवमे वसंतमासे, दसमे कुसुमसंभवे । एकारसे निदाहे अ, वणविरोहे अ बारसमे ॥ २ ॥ एगमेगस्स गं भन्ते! मासस्स कति पक्खा पण्णता ?, गोभमा ! दो पक्खा पण्णत्ता, तं०-बहुलपक्खे अ सुक्कपक्खे अ। एगमेगस्स णं भन्ते ! पक्खस्स कह दिवसा पण्णता ?, गोमा ! पण्णरस दिवसा पण्णता, तं०-पडिवादिवसे बितिआदिवसे जाव पण्णरसीदिवसे, एतेसि गं भंते ! पणरसण्हं दिवसाणं कइ णामधेजा पण्णता?, गोअमा! पण्णरस नामधेजा पण्णत्ता, तं०--पुष्वंगे सिद्धमणोरमे अ तत्तो मपोरहे चेव । जसभरे म जसधरे छठे सहकामसमिद्धे अ॥१॥ इंदमुद्धाभिसित्ते अ सोमणस धणंजए अ बोद्धव्वे ।। अत्यसिद्धे अभिजाए अचसणे सर्वजए चेव॥२॥ अग्गिवेसे उसमे दिवसाणं होंति णामधेजा ॥ एवेसि णं भंते! पण्परसहं दिवसाप कति तिही पणचा १, गो०1 यण्णरस तिही पण्णता, सं०-नंदे भद्दे जए तुच्छे पुण्षे पक्वास पंचमी । पुणरवि पदे भरे जए तुच्छे पुण्णे पक्खस्स दसमी।
॥1॥४९॥ पुणरवि गंदे भदे जए तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सवेसि दिवसाणंति । एगमेगस्स पं अंते! पक्सस्स कह गईओ पण्पत्ताओ?, गोअमा! पण्णस्स गईयो पग्मत्ताओ, सं०-परिवाराई जाव पण्णरसीराई, एश्रामिणं
दीप अनुक्रम [२७८-२८४]
अथ संवत्सरस्य मास-पक्ष-दिनानाम् नामानि प्रदर्श्यते
~226