________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------- -------------------------- मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५२]
गाथा:
भंते ! पण्णरसण्हं राईणं कइ णामधेचा पण्णचा?, गो०! पण्णरस नामभेजा पण्णता, तंजहा- उत्तमा य मुणक्खता, एलावा जसोहरा । सोमणसा चेव तहा, सिरिसंभूआ य बोद्धव्वा ॥१॥ विमया य वेजयन्ति जयंति अपराजिआ य इच्छा य । समाहारा चेव तहा तेआ य तहा अईतेआ ॥ २ ॥ देवाणंदा णिरई रयणीणं णामधिज्जाई ॥ एयासि णं भंते ! पण्णरसण्हं राईणं का तिही पं०?, गो०! पण्णरस तिही पं०, तं०-उग्गबई भोगवई जसबई सबसिद्धा सुहणामा, पुणरवि उध्यवई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, एवं तिगुणा एते तिहीओ सव्येसिं राईणं, एगमेगस्स णं भंते ! अहोरत्तस्स कइ मुहुत्ता पण्णता?, गोअमा ! तीस मुहुत्ता पं०, तं०-रुद्दे सेए मिचे वाउ सुबीए तहेव अमिचंदे । माहिद बलव मे बहुसये पेव ईसाणे ॥१॥ तढे अभाविअप्पा वेसमणे वारुणे अ आणंदे । बिजए अ वीससेणे पायावर्षे उसमे अ॥ २ ॥ गंधच अग्गिवेसे सयवसहे आय व अममे अ । अणवं भोमे वसहे सवढे रक्खसे चेव ॥३॥ (सूत्र १५२)
एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ता, गौतम! द्वादश मासाः प्रज्ञताः, तेषां द्विविधानि नामधेयानि ||
प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च, तत्र लोकः-प्रवचनबाह्यो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लौकि18|| कानि लोकः मागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तरा:-प्रधानाः छोकोत्सरा:-जैनास्तेषु प्रसिद्धत्वेन तत्स|म्बम्धीनि लोकोत्तराणि, अत्र वृद्धि विधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तब लीफिकानि नामान्यमूनि, तद्यथाश्रावणो भाद्रपदः यावत्करणात् आश्वयुजः कार्तिको मार्गशीर्षः पौधे मापः फाल्गुबत्रः वैशाखो ज्येष्ठ आषाढ इति,
दीप अनुक्रम [२८५
-२९८]
88esesese
~227