________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------- -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५१]
गाथा:
18| अहोरात्रराशिविंशदधिकाष्टादशशतप्रमाणो भवति, कथमेतदवसीयते इति चेत्, उच्यते, इह सूर्यस्य दक्षिणमुत्तरं !
वाऽयनं त्र्यशीत्यधिकदिनशतात्मक युगे च पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततरुयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्को दिनराशिः, एवंप्रमाण दिनराशि स्थापयित्वा नक्षत्र-1 चन्द्रऋत्वादिमासानां दिनानयनार्थ यथाक्रम सप्तपष्ट चेकषष्टिषष्टिद्वापष्टिलक्षणैर्भागहारैर्भाग हरेत , ततो यथोक्तं नक्षत्रादि-18 मासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशि १८३० रूपः, अस्य सप्तपष्टिर्युगे मासा इति सप्तषष्टया 8
भागो हियते, यह तन्नक्षत्रमासमान, तथाऽस्यैव युगदिनराशेः १८३० रूपख एकषष्टियुगे ऋतुमासा इति एकपष्टया || |भागहरणे लग्धं ऋतुमासमानं, तथा युगे सूर्यमासाः षष्टिरिति ध्रुवराशेः १८३० रूपस्य पष्ट या भागहारे यल्लब्धं तत्सू-| शर्यमासमान, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमे वा त्रयोदश चन्द्रमासा भवन्ति तद्वर्ष द्वादशभागीक्रियते तत एकैको ।
भागोऽभिवतिमास इत्युच्यते, इह किलाभिवतिसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं ध्यशीत्यधिकानि । त्रीणि शतानि चतुश्चत्वारिंशच्च द्वापष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन २९३३ एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनानां, षोडशोत्तराणि चत्वारि शतानि चांशाना ते च दिनस्य । द्वाषष्टिभागास्ततो दिनानयनार्थ द्वाषष्टया भागो हियते, लब्धानि षड् दिनानि, तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि त्रीणि शतानि व्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय
दीप अनुक्रम [२७८-२८४]
~221