________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ------------------ -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१५१]
गाथा:
श्रीजम्व- द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छन्ति अक्षरकारे द्वीपशा- ॥ तेन यदि एकादश चतुश्चत्वारिंशद् द्वापष्टिभागमीलनार्थं द्वाषष्ट या गुण्यन्ते तदा पूर्णो राशिन त्रुयति शेषस्य विद्य-18|| संवत्सरन्तिचन्द्री- मानत्वात्, तेन सूक्ष्मेक्षिका द्विगुणीकृतया द्वाषष्टया चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जातं १३६४ चतु- भेदाः म. या वृत्तिः
श्वत्वारिंशद् द्वापष्टिभागा अपि सवर्णनार्थ द्विगुणी क्रियन्ते कृत्वा च मूलराशी प्रक्षिप्यन्ते जातं १४५२, एषां द्वादછતા शभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां, एतावदभिवद्धितमासप्रमाणं, एतेषां क्रमेणाक
| स्थापना यथा-इदं च नाक्षत्रादिमासमान, वर्षे द्वादश मासा इति द्वादशगुणं स्वस्ववर्षमानं जनयन्ति, स्थापना यथा
दिन, २७ २९ ३० ३० ३१ दिन ३२७ २५४ ३६० ३६६ ३८३ भाग, २१ ३२ . ३० १२१ भाग ५१ . १२ . ० ४४
. ६२ ६२ . ६० १२४ . ६७ ६७ . . ६२
• नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिव. नाक्षत्रादिसंवत्सरमानं, स एष प्रमाणसंवत्सर इति निगमनवाक्यं, एषां च मध्ये ऋतुमासऋतुसंवत्सरावेव लोकैः ४८॥ पुत्रवृद्धिकलान्तरवृत्यादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात् , यदाह-"कम्मो निरंसयाए मासो ववहारकारगो
Sceaeeeeeeeeeeesese
दीप अनुक्रम [२७८-२८४]
~222