________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५१]
गाथा:
श्रीजम्ब-18 मासः पञ्चमे वेति द्वौ युगेऽभिवर्छि तसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवन्नक्षत्रमासाधिक्यसम्भ-19 वक्षस्कारे
द्वीपशा-1| वस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात् , कोऽर्थः-यथा चन्द्रमासो लोके विशेषतो यवनादिभिश्च व्यवहि-8 संवत्सरन्तिचन्द्री
यते तथा न नक्षत्रमास इति, एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते । भद या वृत्तिः
| एते च चन्द्रादयः पञ्च युगसंवत्सराः पर्वभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह-'पढमस्स ण'- १५१ ॥४८७॥
मित्यादि, प्रथमस्य-युगादी प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि-पक्षरूपाणि प्रज्ञप्तानि ?, गौतम! चतुर्वि|| शतिः पर्वाणि, द्वादशमासात्मके(कत्वेनास्य प्रतिमासं पर्वद्वयसम्भवात् , द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, I 18|| अभिवर्धितसंवत्सरसूत्रे षड्राविंशतिः पर्वाणि तस्य त्रयोदश चन्द्रमासात्मके(कत्वे)न प्रतिमासं पर्वद्वयसम्भवात् , एवम
न्योऽभिवद्धितोऽपि, सर्वानमाह-एवमेष पूर्वापरमीलनेन चतुविशं पर्वशतं भवतीत्याख्यातम् । अथ तृतीयः- पमाणसंवच्छरे' इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः, गौतम ! पंचविधः प्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रः ऋतुसंवत्सरः
आदित्यः अभिवर्धितश्च, अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः । 18 तद्व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर इ(च)ति, आदित्यचारेण ।
S४८७॥ दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः। प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मास-18 प्रमाणाधीनत्वादादी मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवतिनामकसंवत्सरपंचकप्रमाणे युगे
Area
दीप अनुक्रम [२७८-२८४]
~220