________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१५१]
गाथा:
ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, सच यथा लभ्यते तथा 81 18 पूर्वाचार्यप्रदर्शितेयं करणगाथा "चंदस्स जो बिसेसो आइच्चस्स य हविज मासस्स । तीसइगुणिओ संतो हवा हु अहि18 मासगो इको ॥१॥" अस्या अक्षरगमनिका-आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति
विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् साईत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशदिनानि द्वात्रिंशच द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यते ततः स्थितं पश्चादिनमेकमेकेन द्वापष्टिभागेन न्यूनं तच दिन त्रिंशता गुण्यते जातानि विंशदिनानि एकश्च द्वापष्टिभागविंशता गुणितो जाताः त्रिंशद् द्वापष्टिभागास्ते त्रिंशदिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशदिनानि द्वात्रिंशव द्वापष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मा-N सातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्ठिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशम्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च-"सट्ठीए अइआए हवा हु अहिमासगो जुगद्धमि। बावीसे पचसए हवइ अ बीओ जुगंतमि ॥१॥" अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्ठौ अतीतायां-पष्ठिसङ्ग्येषु पक्षेष्व
तिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगाढ़ें-युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशे-18 कीजम्बू. ८२ द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिकान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक
दीप अनुक्रम [२७८-२८४]
EtResentaeseser
~219~