________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५०]
| स्यापि सूर्यस्याभावात् , इत्येवं काक्का प्रश्ने कृते भगवानाह-'हता! गोअमेत्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणा | SI दिवसो यावद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । क्षेत्रपरावृत्त्या दिवसरात्रिविभागं पृच्छन्नाह-यदा भदन्त ! जम्बूद्वीपे 8 द्वीपे मन्दरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तरेव, यदा च पश्चिमायां दिवसस्तदा मेरोदक्षिणोत्तरयो रात्रिः, प्रश्नसूत्रं चैतत् , 'हंता! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिव-18
सरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्दै उत्कर्षतोऽष्टादशमुहूर्तो दिवसो | SI । भवतीत्यादिक सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतद्वृत्त्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिक मण्ड
लशतं भवति, तन किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिक च शतं तेषां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूत्र्तो दिवसो भवति, यदा सर्ववाद्ये मण्डले सूर्यो भवति तदा सर्वजघन्यो द्वादशमुहत्तों दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहसंकषष्टि-18 भागाभ्यां दिनस्य वृद्धौ ध्यशीत्यधिकशततममण्डले षट् मुहर्ता वर्धन्त इत्येवमष्टादशमुहत्तों दिवसो भवति, अत एव । द्वादशमुहूर्सा रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्ठारसमुहुत्ताणतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले 181
सूर्यो भवति तदा मुहूर्तकपष्टिभागद्वयहीनोऽष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहत्तोदिवसादनम्तरोऽष्टादश-181 8 मुहूर्तानन्तर इति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राईत्ति तदा द्वाभ्यां मुहकपष्टिभागाभ्यामधिका द्वादशमु-18
दीप अनुक्रम [२७७]
BASE
J
Ecmaar.in
~211