________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५०]
दीप अनुक्रम [२७७]
श्रीजम्बूH8 अयणे पडिवण्णे भवइ, जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणिअबो जुएणवि वाससएणवि वाससह-18
सातवक्षस्कार द्वीपशा-8 स्सेणवि वाससयसहस्सेणवि पुवंगेणवि पुणवि तुडिअंगेणवि तुडिएणवि, एवं पुवे २ तुडिए २ अडडे २ अववे 28 सूर्यादेरीन्तिचन्द्री- हहए २ उप्पले २ पउमे २ णलिणे २ अत्थणि उरे २ अउए २णउए अ२ पउए अ२ चूलिए अ२ सीसपहेलिए अ || शान्यादाया वृचिः पलिओवमेणवि सागरोवमेणवि भाणिअबो, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणब्रे पढमा ओसप्पिणी पडिवजह ॥४८२॥ । तया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरद्धे पढमा तया णं जम्बुद्दीवे दीवे मंदरस्स पवयस्स पुर-18
म.१५० धिमपञ्चधिमेणं-वधि ओसप्पिणी णेवत्थि उस्सप्पिणी अवहिए तत्व काले पण्णते समणाउसो!, हंता गोअमा! तं चेव उच्चारेअब जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीएवि भाणिअयो'त्ति || अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जम्बूद्वीपे द्वीपे मेरुतो दक्षिणाढ़ेंदक्षिणभागे दिवसो भवति तदोत्तराद्धेऽपि दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डल चारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवात् , इह यद्यपि यथा दक्षिणाढ़े तथोत्तरार्द्ध इत्युकं तथापि दक्षिणभागे उत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणाः उत्तरार्द्धं च समग्र एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च दक्षिणा दिशब्देन ॥४८॥ दक्षिणादिभागमात्रमवसेयं, नत्वर्द्ध, तदा च जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, तत्रैक
~210~