________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ---------------------------------------------- ----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्प
द्वीपशा- न्तिचन्द्रीया चिः ४८३॥
[१५०]
दीप अनुक्रम [२७७]
हुर्ता रात्रिर्भवति, यावता भागेन दिनं हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति, एवं एएणं कमेण ति वक्षस्कारे
एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जया णं भंते! जम्बुद्दीवे दीवे दाहिणद्धे' इत्येतेनेत्यर्थः, 'ऊसारेअवंति सूर्यादेरी| दिनमानं इस्वीकार्य, तदेव दर्शयति-'सत्तरसे त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैकत्रिंशत्तममण्डला ||
शान्यादा| यदा सूर्यस्तदा सप्तदशमुहूत्तों दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहर्ता च रात्रिरिति, 'सत्तरसमुहुत्ताणंतरे'त्ति
We बुद्गमादिः मुहूत्कषष्टिभागद्वयहीनसप्तदशमुहर्सप्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलाडें भवति, एवमनन्तर-18 त्वमन्यत्राप्यूह्यं, 'सातिरेगतेरसमुहुत्ता राइ'त्ति मुहूर्त्तकपष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र, 'सोलसमुहुत्ते दिवसे'त्ति, द्वितीयादारभ्यैकषष्टितममण्डले पोडशमुहूर्तो दिवसो भवति, 'पण्णरसमुहुत्ते दिवसे'त्ति द्विनवतितममण्डलार्दै वर्त-18 |माने सूर्ये योदसमुहत्ते दिवसे ति द्वाविंशत्युत्तरशततमे मण्डले 'तेरसमुहुने दिवसे'त्ति सार्द्धद्विपश्चाशदुत्तरशततमे मण्डले 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः ! कालाधिकारादिदमाह-'जया णं भन्ते ! जम्बुद्दीवे २ दाहिणद्धे वासाण'मित्यादि, 'वासाण'मिति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथम:-आद्यः समयःक्षणः प्रतिपद्यते, सम्पद्यते भवतीत्यर्थः, तदोत्तरार्द्धऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणाः | ॥४८३॥ उत्तरार्द्धं च सूर्ययोश्चारभावात् , यदा चोत्तरार्द्ध वर्षाकालस्य प्रथमः समयः तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य | पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो-निर्व्यवधानो दक्षिणावर्षाप्रथमतापेक्षया स चातीतोऽपि स्थादत
~212~