________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ---------------------------------------------- ----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१५०]
दीप अनुक्रम [२७७]
श्रीजम्बू-1|| दिगन्तरं क्षेत्रदिगपक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य-पूर्व विदेहापेक्ष- वक्षस्कारे द्वीपशा- योदयं प्राप्य प्राचीनदक्षिणे दिगन्तरे प्रागदक्षिणस्यामाग्नेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्- यादरा न्तिचन्द्री
शान्यादागमनमस्तमयनं च द्रष्ट्रलोकविवक्षयाऽवसेयं, तथाहि-येषामदृश्यो सन्तौ दृश्यौ तौ स्यातां, ते तयोरुदयं व्यवहरन्ति, INTERE या वृत्तिः
येषां तु दृश्यौ सन्तावदृश्यौ तौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोऽव- सू. १५० ॥४८॥ गन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्रागदक्षिणस्यामुद्गत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपर विदेहापे
क्षयोद्गत्य प्रतीचीनोदीचीने-वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामरावतादिक्षेत्रापेक्षयोनत्योदीचीनप्रतीचीने-18 ईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः, विशेषतः पुनरेवं-यदैकः सूर्यः आग्नेयकोणे उद्गच्छति | तन्त्रोद्गतश्च भरतादीनि मेरुदक्षिणदिग्वत्तीनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरूत्तरदिग्भावी-18/ न्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्च सूर्यो मण्डलधाम्या भ्रमन् नैतकोणे उद्गतः सन्नपरमहाविदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्व विदेहान् प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरता| दिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरवतादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशाम्यादिदि-18॥४८॥ व्यवहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदयदिशि पूर्वदिक्वे आग्नेयादिकोणव्यवहारानुपपत्तेरिति, एवं प्रश्ने कृते भगवानाह-हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्यमेव यथा त्वं प्रश्नयसि तथैवेत्यर्थः, अनेन
~206~