________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
e28000
प्रत
सूत्रांक
[१५०]
दीप अनुक्रम
च सूर्यस्य तिर्यदिक्षु गतिरुक्ता, न तु 'तत्थ रवी दसजोअण'इत्यादिगाथोक्तस्वस्थानादूचं नाप्यधः, तेन ये मन्यन्ते । 'सूर्यः पश्चिमसमुद्र प्रविश्य पातालेन गत्वा पुनः पूर्वेसमुद्रे उदेती'त्यादि, तम्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् णेवत्थि | उस्सप्पिणी नेवऽस्थि ओसप्पिणी अवढिए णं तत्थ काले पण्णत्ते' इति सूत्र, तद्यथा-'जया णं भन्ते ! जम्बुद्दीवे दीवे | दाहिणद्धे दिवसे भवइ तया णं उत्तरद्धेवि दिवसे भवइ, जया णं उत्तरद्धे दिवसे भवइ तया णं जम्बुद्दीवे २ मन्दरस्स। पवयस्स पुरथिमपञ्चस्थिमेणं राई भवइ, हंता गोअमा! जया णं जम्युद्दीषे दीवे दाहिणद्धे दिवसे जाय राई भवइ.15 जया णं भन्ते! जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे भवइ तया णं पञ्चस्थिमेणवि दिवसे भवइ, जया णं पञ्चत्थिमे णं दिवसे भवइ तथा णं जम्बुद्दीवे २ मन्दरस्स पचयस्स उत्तरदाहिणेणं राई भवइ, हन्ता! गोअमा! जया णं जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे जाव राई भवइ, जया णं भन्ते! जम्बुद्दीवे । दीवे दाहिणद्धे उकोसए अहारसमुहुत्ते दिवसे भवइ तया णं उत्तरद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जया णं उत्तरढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जम्बुद्दीवे दीवे मन्दरस्स पुरथिमपञ्चत्थिमेणं जहणिया ||६| दुवालसमुहुत्ता राई भवइ, हन्ता गोअमा! जया णं भन्ते! जम्बुद्दीवे दीवे जाव दुवालसमुहुत्ता राई भवद । जया ण भन्ते ! जम्बुद्दीवे दीवे मंदरस्स पबयस्स पुरस्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जाव तया णं जम्बुद्दीवे ||
[२७७]]
भीजम्मू.
~207~