________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
कृतस्य पञ्चत्रिंशवधिकाटादशशतभागानामेकैकलिन कुर्ते आक्रमणात् , तेभ्यो मन्दगतयः सूर्याः, एकैकलिन् मुह त्रिंशदधिकाष्टादशभागानामाकमणात्, तेभ्यश्च मन्दनतयः एकैकलिन मुहूर्ते अष्टपटवधिकसप्तशतभागानामा-18 क्रमणात्, ग्रहास्तु वक्रानुवकादिगतिभाक्तोऽनियतातिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिमरुपणा, तार-IMS काणामध्यवस्थितमण्डलकत्वाचन्द्रादिभिः सह योगाभावचिन्तनाचन मण्डलादिप्ररूपणा कृता । सम्पति सूर्यखोदू-18॥ || गमनास्लमयने अधिकृत्य बहवो मिथ्याभिनिविष्टबुद्धयो विप्रतिपक्षास्तेन तद्विप्रतिपत्तिमपाकर्तुं प्रश्नमाह
जम्बुद्दीवेणं भंते! दीवे सूरिआ उदीणपाईणमुम्गच्छ पाईणदाहिणमाग/ति १ पाइणदाहिणमुरगाछ दाहिणपडीणमागच्छति २ दाहिणपडीणमुगच्छ पढीणउदीणमागच्छति ३ पडीणजदीणमुग्गच्छ उदीणपाइणमागच्छंति ४१, हंता गोभमा! जहा पंचमसए पढमे उसे जाव पथि उस्सप्पिणी अवदिए ण तत्थ काले पं० समणापसो!, इसा जन्चुरीवपण्णती सूरपण्णती वत्थुसमासेणं सम्पत्ता भवइ ।। जम्बुरीपे गं भंते! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छति जहा सूरवत्सम्वया जहा पंचमसयस दसमे उद्देसे जाव अपट्ठिए ण तत्य काले पण्णते समणाउसो !, इसा जम्बुहरीवपण्णत्ती वत्थुसमासेणं सम्मत्ता भवइ । (सूर्व १५०)
'जम्बुद्दीवे 'मित्यादि, जम्बूद्वीपे भदन्त । द्वीपे द्वौ सूर्यो जम्बूद्वीपे द्वयोरेव भावात् , उदीचीनप्राचीनं उदगेय | 8 उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीन, अत्र स्वार्थे इन् प्रत्ययः,
~205