________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
भीज-पाएकोनविशन्मा२९, तत शेषलेवच्छेदकराश्योः पचनापकतना जास परितनों राशिस्त्रीणि शतानि सप्तोत्त- व्यवस्कारे न्तिचन्द्री
राणि ३०७ छेदकराशिस्त्रीणि शतानि सतपट्यधिकानि ३६७, सत आगतमेकं रात्रिन्दिक्मेकस्य च रात्रिन्दिवस्यै- नक्षत्रमMEIN कोनत्रिंशन्मुहूर्ताः एकस्य च मुहूर्त्तव सप्तपश्यपिकत्रिशतभागानां त्रीणि शतानि सशोत्तराणि १२९ ३६४ । इदानी-1 |ण्डलादि 18||मेतदनुसारेण मुहूसंगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः ३० तेषु उपरितमा एकोनविंशम्मुहुर्ताः।
सू.१४९ ॥४७॥ प्रक्षिप्यम्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सा सवर्णनार्थ त्रिभिः शतैः षष्टश्वविकैगुण्यते, गुणवित्वा चोपरितनानि त्रीणि
शतानि सप्तोसराणि प्रक्षिप्यन्ते जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट-वधिकानि २१९१०. ततखैराशिक-15 यदि मुहूर्त्तगतसप्तषष्ट-वधिकत्रिशतभागानामेकविंशत्या सहः नवभिः शतैः षष्टयधिकैरेके शतसहस्रमष्टानवतिः शतानि ।। मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे १, राशित्रयस्थापना-२१९६० । १०९८००।१ अनायो ।
राशिर्मुहर्तगतसप्तपष्टवधिकत्रिशतभागसपस्ततोऽन्त्योऽपि राशिस्विभिः शतः सप्तपष्ट वधिकैर्गुण्यते जातानि त्रीण्येच 31 18| शतानि सप्तपष्ट यधिकानि ३६७ तैर्मध्यो राशि ण्यते जाताश्चतन्त्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि षट् शतानि 13
४०२५६१००, तेषामान राशिना एकविंशतिसहवाणि नव शतानि पटवविकानिइत्येवंरूपेण भागो हियते, लब्धा-IS४७९॥ न्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावती भागाला प्रतिमुहर्त गच्छति, इदं च भागात्मक गति| विचारणं चन्द्रादित्रयस्य क्योत्तर गतिशीलत्वे समयोजन, तथाहि-सभ्यो नक्षत्राणि शीमगतीनि, मण्डलयोक्तभागी-RI
~204