________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------...........
------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
Rememener
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
लभ्यन्ते ततः एकेन महउँन कति भागान लभामहे, राशित्रयस्थापना-६० । १०९८००।१ अत्रान्त्येन राशिना18 एककलक्षणेन मध्यस्य राशेर्गुणनं, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात्, ततस्तस्यायेन राशिना पष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकै| केन मुहूर्तेन गच्छति, अथ नक्षत्राणां भागात्मिकां गतिं प्रश्नयन्नाह-एगमेगे णमित्यादि, प्रश्नसूत्रं सुगर्म, उत्तरसूत्रे तु गौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसङ्गम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टनवत्या च शतैः छित्त्वा, || इहापि प्रथमतो मण्डलकालो निरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायां | 18 इदं त्रैराशिक-यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकैः सकलयुगवर्तिभिरर्धमण्डलैर्वितीयाष्टाविंशतिनक्षत्रापेक्षया तु पूर्ण
मण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेन परिपूर्णेन 18 मण्डलेनेति भावः किं उभामहे ?, राशित्रयस्थापना-१८३५। १८३०१२ अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि |
पत्रिंशच्छतानि पश्यधिकानि १६६०, तत आयेन राशिना १८३५ लक्षणेन भागहरणं लब्धमेकं रात्रिन्दिवं १,18 शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५, ततो मुहू नयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि | चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिर्भागे हते लब्धा 8
~203