________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
----- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
भीजम्बू- सहस्रं पश्चोत्तरं १००५, अर्द्धक्षेत्राणि षडिति सा स्त्रयस्त्रिंशत् पडूभिर्गुण्यते जाते द्वे शते एकोत्तरे २०१, बार्द्धक्षे- वक्षस्कारे द्वीपशा-18 त्राण्यपि पटू ततः शतमेकमर्द्ध च पडिर्गुणितं जातानि षट् शतानि ध्युत्तराणि ६०३, अभिजिन्नक्षवैकविंशतिः, सर्वसं-18
नक्षत्रमन्तिचन्द्री
ण्डलादि या वृचिः Kषया जाताग्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावद्भागपरिमाणमेकमर्द्धमंडलमेतावदेव द्वितीयमपीति
म.१४९ | त्रिंशदधिकाम्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि पत्रिंशच्छतानि षष्ट्यधिकानि ३६६०, एकैकस्मिन्नहोराने किल ॥४७८ त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट-वधिकषट्त्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशदूभागकल्पनायां त्रिंशता गुण्यन्ते, जातमेक
|| शतसहस्रमष्टानवतिः शतानि १०९८००, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्था-18 यीनि तेषां तन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषु सर्वेषां भागकल्पनमिति
चेत , उच्यते, नहि नक्षत्राणां चन्द्रादिभियोगो नियते दिने नियते देशे नियतवेलायामेव भवति किन्स्यनियतदिनादौ । || तेन तत्तन्मंडलेषु तत्तन्नक्षत्रसम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमावि-18|
कम्भादौ सप्तयोजनः, अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्नाह-एगमेगे णं भन्ते !'इत्यादि, एकैकेन भगवन् ! 8 मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति?, गौतम! यद्यन्मण्डलमुपसङ्कम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः४७el
परिक्षेपस्याष्टादश भागशतानि विशदधिकानि गच्छति, मण्डलं शतसहस्रणाष्टानवत्या च शतैः छिया, कथमेतदव-18 ॥सीयत इति चेत्, उच्यते, राशिककरणात्, तथाहि-पष्टया मुहूतैरेकं शतसहस्रमष्टानवतिः शतानि मंडलभागाना|S
Secenea
~202