________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
॥ मुहूसेन गछति, अयमय:-इलाष्टाविंशत्या नक्षत्रै स्वगत्या स्वस्वकालपरिमाणेम क्रमको यावत् क्षेत्र बुच्या व्याप्यमान |
सम्भाव्यते तावदेकमर्द्धमाडलमुपकरप्यते, एतावत्प्रमाणमेव द्वितीयमद्धमण्डल द्वितीयाष्टाविंशतिनक्षत्रसत्कतत्तद्राAR| गजमित मिस्येवंप्रमाणबुद्धिपरिकल्पितमेकमण्डल श्छेदो ज्ञातव्यः एक खझ परिपूर्णानि चाष्टानवतिशतानि, कथमेतस्योत्प-18
त्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तपथा-समक्षेत्राण्यर्द्धक्षेत्राणि वर्धक्षेत्राणि च, इह यावत्प्रमाणे क्षेत्रम-18 | होरात्रेण गम्यते सूर्येण तावत्प्रमाणे पन्द्रेण सह योग यानि नक्षत्राणि गच्छन्ति तानि समक्षेत्राणि, सम-अहोरात्र-18 प्रमित क्षेत्र येषां तानि समक्षेत्राणीति व्युत्पत्ती, तानि च पञ्चदश, तद्यथा--प्रवणं धमिष्ठा पूर्वभद्रपदा रेवती अश्वि-18 नी कृत्तिका मृगशिरः पुष्यो मया पूर्वाफाल्गुनी हस्त: चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्र-18 प्रमित्तस्य क्षेत्रस्य चन्द्रेण सहयोगमश्चक्ते तान्यर्द्धक्षेत्राणि, अर्ध-अर्द्धप्रमाण क्षेत्रं येषां ताम्यर्द्धक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट्, तद्यथा-शतभिषक भरणी आद्रो अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमई यत्र तत् घई सार्द्ध मित्यर्थः,
बई-ग.नाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्य येषां तानि ब्यक्षेत्राणि, ताम्यपि षट्, तद्यथा-उत्तरभद्रपदोत्तर18 फल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्रः सप्तपष्टिभागीकृतः परिक18| रुप्यते इति समक्षेत्राणां प्रत्येक सप्तपष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयसिंकदर्डबर्द्धक्षेत्राणां शतमेकमाई।
च, अभिजिन्नक्षत्रस्वैकविंशतिः सवपष्टिभागाः, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तपष्टिः पञ्चदशभिर्गुणयतेआतं
Descacauseszaesesedcacaesesear
~ 2014