________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [२७६]
श्रीज- तानि विशवधिकानि ३७२० तेषां सप्तदशभिः शतैः अष्टपश्यधिकैर्भागे हते लग्धौ द्वौ मुहूतौं, ततः छेद्यच्छेदकरा- अक्षस्कारे
द्वीपशा-1 श्योरष्टकेनापवर्त्तना जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिद्धे शते एकविंशत्यधिके आगतं मुहूर्तस्यैकविंशत्यधि- न्तिचन्द्री
नक्षत्रमया इचिः
कशतद्वयभागाखयोविंशतिः २१, एतावता कालेन द्वे अर्जे मंडले परिपूर्णे चरति, किमुक्तं भवति?-एतावता || ण्डलादि
कालेन परिपूर्णमेक मंडलं चन्द्रश्चरति । तदेवं चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्तगतिः, तत्र ये द्वे रात्रि- स. ॥४७७॥ |न्दिवे ते मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्ताः ६० उपरितनयोईयोः क्षेपे जाता द्वापष्टिः, एषा
सवर्णनार्थ द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशतिः प्रक्षिप्यते, जातानि 1 त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगतमुहूर्तसत्कैकविंशत्यधिकशतद्वयभागानो
परिमाणं, ततखैराशिककरणं, यदि त्रयोदशमिः सह। सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मंडलभागा एक शतसहस्रमष्टानयतिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे !, राशित्रयस्थापना १३७२५ । १०९८०. इहाथो राशिमुहर्तगतकविंशत्यधिकशतद्वयभागस्वरूपसतः सवर्णनार्थमन्स्यो राशिरेकलक्षणो द्वाभ्यां 18 शताभ्यामेकविंशत्यधिकाम्यां गुण्यसे, जाते वे शते एकविंशत्यधिके २२१, ताभ्यां मध्यो राशिगुण्यते, जाते हे कोव्यौ । विचत्वारिंशलक्षाः पञ्चपष्टिः सहस्राण्यष्टौ शतानि २४३६५८००, तेषां त्रयोदशभिः सहलीः सप्तमिः शतैः पञ्चविंश-18 स्वपिकांगो नियते, लब्धानि सहदश शतान्यधपधिकानि १७१८, एतावतो भानान् यत्र तत्र का मण्डले चन्द्रो
॥४७७॥
~200