________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४८]
दीप
HS हस्रादिकेन राशिना भागे हृते लब्धानि त्रीणि योजनानि शेष षण्णवतिः पञ्चपञ्चाशदधिकानि भागशतानि ३ ११७५५ । अथ 81
| पश्चानुपूर्ध्या पृच्छति-'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः सर्ववाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन । R|| मुहूर्तेन कियत् क्षेत्रं गच्छति', गौतम। पञ्च योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतमेकोनसप्ततिं च ॥ नवत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्रः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिक शतथि-। भज्य, अत्रोपपत्तिः-अत्र मण्डले परिरयपरिमाणं ३१८३१५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०३४७६१५ एषां त्रयोदशभिः सहस्रैः सप्तभिः वातैः पञ्चविंशत्यधिकांगे हृते लब्धानि ५१२५ शेष भागा, |११३३५, अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया णमिति, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानां मनुष्याणा
| मेकत्रिंशता योजनसहरैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुःस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं 18'तीसाए सविभाए'इत्यधिक मन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयं मण्डलं-'जया ण'मित्यादि, यदा भदन्त ! 18 सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकं चैकविंशत्यधिकं योजनशतं 18 18| एकादश च पश्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत्पदात् सहस्रः सप्तभिः शतैः पञ्चविंशत्य-181
पिकः छित्त्वा, अनोपपत्तिः-अत्र. मण्डले परिरयः ३१८०८५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२९६७८५ एषां १३७२५ एभिर्भागे हृते लब्ध ५१२१ शेष । अथ तृतीयं-'जया ण'मित्यादि,
20090amasasaa000000
अनुक्रम [२७५]
~191~