________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ----- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
न्तिचन्द्री-18
गतिः मू.
सूत्रांक
या चिः
[१४८]
दीप
श्रीजम्यू- दशभिः सहस्रः यावत्पदात् 'सत्तहि अपणवीसेहिं सएहि मिति ग्राह्य, छित्त्वा-विभज्य, एतत् सूत्र प्राग्भावितार्थमिति नेह ७वक्षस्कारे द्वपिशा- पुनरुच्यते, अत्रोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं ३१५३१९ एतत् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां
चन्द्रमुहूर्तगुण्यते जातं ६९५८५४९९ एषां त्रयोदशभिः सहौः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसहस्राणि |
१४८ सप्तत्यधिकानि ५०७७, शेषं पत्रिंशच्छतानि चतुःसप्त त्यधिकानि भागानां १३७२५१७५, अथ तृतीयं 'जया ण'॥४७२॥
मित्यादि, यदा भदन्त! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तन कियत् क्षेत्र गच्छति ?, गौतम! पश्च योजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहवैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा-अत्र मण्डले परिरयः
३१५५४९ एतद्द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां प्रयोदशभिः सहस्रः सप्तभिः 19 शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शता
ग्यकोनत्रिंशदधिकानि भागानां 1३३६ । अथ चतुर्थादिमण्डलेवतिदेशमाह-एवं खलु एएण'मित्यादि, पूर्ववत् , | निष्क्रामन् चन्द्रस्तदनन्तरात् यावतशब्दात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् २ त्रीणि २ योजनानि पण्णवति च
पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्तगतिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, || | कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धि शते त्रिंशदधिके २३०, अस्य च त्रयोदशस
अनुक्रम [२७५]
~190