________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ------------
---------------------- मूलं [१४८]
(१८)
8306003
प्रत
सूत्रांक
[१४८]
माथेन राशिना १७६८ रूपेण भागे हुते लब्धे द्वे रात्रिन्दिवे, शेष तिष्ठति चतुर्विंशत्यधिकं शतं १२४ तत एक
स्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२० तेषां11 AS सप्तदर्शभिः शतैः अष्टपष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्तौं, शेषाः १८४, अथ छेद्यच्छेदकराश्योरष्टकेनापर्त्तने जातः IS छेद्यो राशिस्त्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह--'तया णं इहग-18
यस्स इत्यादि, तदा इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्धाभ्यां च त्रिपष्ट धधिकाभ्यां योजनशताभ्या| मेकविंशत्या च षष्टिभागोंजनस्य चन्द्रः चक्षुःस्पर्श शीघ्रमागच्छति, अत्रोपपत्तिः सूर्याधिकारे दर्शितापि किश्चिद्वि
शेषाधानाय दयते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्ता॥ पक्षेत्र तथास्यापि प्रकाशक्षेत्र तावदेव पूर्वतोऽपरतश्च तस्याटें चक्षुःपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृत-18
योजनसस्कैकविंशतिभागाधिकत्वं तत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वापष्टिमुहर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरूपस्य छेदराशेरनुपपद्यमा
नत्वात् । अथ द्वितीयमण्डले मुहर्तगतिमाह-'जया णमित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरानन्तरं द्वितीय |६|| मण्डलमुपसंक्रम्य चार चरति यावत्पदात् 'तया णं एगमेगेणं महत्तेण'मिति गम्यते, कियत् क्षेत्रं गच्छति', गौतम !
पश्च योजनसहस्राणि सप्तसप्ततिं च योजनानि षट्त्रिंशतं च चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयो
दीप
अनुक्रम
[२७५]]
~189