________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
----- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४८]
दीप
श्रीजम्बू-१ अस्य राशेः त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधि- वक्षस्कारे द्वीपशा- कानि अंशाच सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ५०७३ 24 ननु यदि मण्डलपरिधिस्त्रयोदशसहस्रादि- चन्द्रमहत्त न्तिचन्द्रीया पृत्तिः केन भाजकेन रशिना भाज्यस्तहि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्र
१४८ स्य मण्डलपूरणकालो द्वापष्टिर्मुहर्ता एकस्य च मुहूर्तस्य सत्कास्त्रयोविंशतिरेकविंशत्यधिकशतद्वयभागा:, अस्य च भावना र ॥४७॥ चन्द्रस्य मुहूर्तभागगत्यवसरे विधास्यते, मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयन गुणने त्रयोविंशत्यंशप्रक्षेपे च ।
जातं १३७२५, अतः समभागानयनार्थ मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं सङ्गतमेवेति, अयं भावः-यथा ॥ सूर्यः षष्ट्या मुहूर्तमण्डलं समापयति शीघ्रगतित्वात् लघुबिमानगामित्वाञ्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तेखयोविंश| त्येकविंशत्यधिकशतद्वयभागमण्डलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाचा, तेन भण्डलपूर्तिकालेन मण्डलपरि-18॥ अधिक्तः सन मुहूर्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-एकविंशत्यधिकशतद्वयभागकरणे किं बीजमिति चेद्, उच्यते, ॥३॥ 8|| मण्डलकालानयने अस्यैष छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं त्रैराशिक-यदि सप्तदशभिः शतैः || अष्टषष्ट्यधिकः सकलयुगवर्तिभिः अर्धमण्डलैरष्टादश शसानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्या
॥४७॥ मर्द्धमण्डलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लम्यन्ते, राशित्रयस्थापना-१७१८१८३०२ जत्राम्येन ||राशिना द्विकलक्षणेन मध्यस्य राशेः १८३० रूपस्य गुणने जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३१६० तेषा
अनुक्रम [२७५]
cee
~188