________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---------------------------
------ मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४८]
दीप अनुक्रम [२७५]
श्रीजम्म्-18 प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहयाण्येकं चाष्टादशाधिक योजनशतं चतुर्दश च पश्चाधिकानि भागशतानि वक्षस्कारे
द्वीपशा-18 गच्छति, मण्डलं त्रयोदशभिः सहनैः सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्त्वा, अत्रोपपत्तिः-अत्र मण्डले परिरयप्रमाणं चन्द्रमुहत्तन्तिचन्द्री
३१७८५५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ७०२४५९५५ एषां १३७२५ एभिर्भागे हृते गाता या चिः
१४८ 18 लब्धं ५११८ शेष भागा । अथ चतुर्थादिमण्डलेवतिदेशमाह-एवं खलु' इत्यादि, एतेनोपायेन यावच्छब्दात् 1४७३॥
'पविसमाणे चन्दे तयाणन्तराओ मण्डलाओ तयणन्तरं मण्डल'मिति ग्राह्य, संक्रामन् २ त्रीणि योजनानि पण्णवति । च पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्तगति निवर्द्धयन २ सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चार चरति, उपपत्तिः पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोदृष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अत्र अन्थे चन्द्रप्रज्ञप्तिवृहतक्षेत्रसमासवृत्त्यादिषु च पूर्वैः क्वापि न दर्शिता तेनात्र न दर्यत इति । अथ नक्षत्राधिकारः,
तत्राष्टी द्वाराणि यथा मण्डलसङ्ख्याप्ररूपणा १ मण्डलचारक्षेत्रप्ररूपणा २ अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेन|| क्षत्राणां परस्परमन्तरनिरूपणा ३ नक्षत्रविमानानामायामादिनिरूपणं ४ नक्षत्रमण्डलानां मेरुतोऽवाधानिरूपर्ण ५ तेपा-IS-॥४७३॥ || मेवायामादिनिरूपणं ६ मुहर्तगतिप्रमाणनिरूपणं ७ नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं ८। तत्रादौ मण्ड-IN लसङ्ख्यामरूपणाप्रश्नमाह
~192