________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ------ मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [२७४]
पष्टयधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जम्बूद्वीपो लक्षं उभयोः प्रत्येकं त्रीणि योजनशतानि त्रिंश-S दधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्तिः जम्बूद्वीपपरिधी षष्ट्यधिकषट्शतपरिधी प्रक्षिप्ते भवति यथोकं |मानं, अथ द्वितीयं 'बाहिराणन्तर'मित्यादि, बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उसरसूत्रे 10 गौतम! एक योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभाग सप्तधा छित्त्वा पट् चूर्णिकाभागान् आयामविष्कम्भाभ्यां, अत्रोपपत्तिः पूर्वराशे सप्तति योजनान्येकपञ्चाशतं चैक-16
पष्टिभागान् योजनस्य एकस्य च एकपष्टिभागस्य सप्तधा छिन्नस्य एक भागमपनीय कर्तव्या, बीणि योजनलक्षाणि | 18| अष्टादश सहस्राणि पश्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डलपरिधेट्टै शते त्रिंशदधिके योजनानामपनयने यथोक्त
मानं, अथ तृतीयं 'बाहिरतचे ण'मित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छब्दात सर्व प्रश्नसूत्रं ज्ञेयं, उत्तर-18 18 सूत्रे-गौतम! एकं योजनलक्षं पञ्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागान् योजनस्य एक चैक
पष्टिभागं सप्तधा छिरवा पश्च यूर्णिकाभागान् आयामविष्कम्भाभ्यां, अब सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्तति| योजनादिकं राशिमपनीय कार्या, त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि | परिक्षेपेण, उपपत्तिस्तु पूर्वराशेढे शते त्रिंशदधिके अपनीय कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु'।
~185